कोलकाता, बङ्गलस्य खाड़ीयाः उपरि गहनः अवसादः शनिवासरस्य सायं यावत् चक्रवातीतूफानस्य मध्ये एकाग्रतां प्राप्तुं शक्नोति तथा च पश्चिमबङ्गस्य बाङ्गलादेशस्य च समीपस्थतटेषु मे २६ दिनाङ्के भूमिप्रवेशं कर्तुं शक्नोति इति मौसमकार्यालयेन उक्तम्।

प्रतिघण्टां ११०-१२० कि.मी.पर्यन्तं वायुवेगेन १३५ कि.मी.

मौसमकार्यालयेन पश्चिमबङ्गस्य तटीयमण्डले उत्तरोडिशादेशे च मे २६-२७ यावत् अत्यन्तं प्रचण्डवृष्टिः भविष्यति इति चेतावनी दत्ता।

मे २७-२८ दिनाङ्के पूर्वोत्तरभारतस्य केषुचित् भागेषु अत्यन्तं प्रचण्डवृष्टिः भवितुम् अर्हति ।

स्थलप्रवेशसमये तटीयपश्चिमबङ्गबाङ्गलादेशयोः निम्नक्षेत्रेषु १.५ मीटर्पर्यन्तं तूफानस्य उदकं प्लावितुं शक्यते।

मौसमकार्यालयेन मत्स्यजीविभ्यः चेतावनी दत्ता यत् ते उत्तरे बे ओ बङ्गादेशे समुद्रे उद्यमं न कुर्वन्तु मे २७ दिनाङ्कस्य प्रातः यावत्।

मौसमविभागेन पश्चिमबङ्गस्य तटीयजिल्हेषु दक्षिणोत्तर-२४ परगना-जिल्हेषु २६, २७ च मे-दिनाङ्केषु रेड अलर्ट् जारीकृतम्, यत्र केषुचित् स्थानेषु अत्यन्तं प्रचण्डवृष्टिः सम्भवति।

मौसमव्यवस्था - पूर्व-मध्य खाड़ी ओ बङ्गालस्य उपरि स्थितः गहनः अवसादः, दक्षिणे २४ परगनामण्डले सागरद्वीपात् दक्षिणदिशि प्रायः ३८० कि.मी बुलेटिन।

सुण्डा-प्रभातपर्यन्तं तीव्रचक्रवात-तूफाने अधिकं एकाग्रतां प्राप्य सागाद्वीपस्य खेपुपारा-नगरस्य च मध्ये पश्चिमबङ्गं तथा तत्समीपस्थं बाङ्गलादेशस्य तटं पारं कृत्वा रविवासरस्य अर्धरात्रे प्रायः ११० तः १२० कि.मी.प्रतिघण्टापर्यन्तं वायुवेगेन १३५ कि.मी.

इदं बङ्गालस्य खाड़ीयां प्रथमः चक्रवातः अस्ति अस्मिन् मानसूनपूर्वऋतौ तथा च रेमाल इति नामकरणं भविष्यति, यत् ओमानेन दत्तम्, उत्तरहिन्दमहासागरक्षेत्रे चक्रवातानाम् नामकरणस्य प्रणाल्याः अनुसारम्।

कोलकाता, हावड़ा, नादिया, पुरबा मेदिनीपु च मण्डलानां कृते मेट्-संस्थायाः नारङ्ग-सचेतना जारीकृता, यत्र मे-मासस्य २६-२७ दिनाङ्केषु एकस्मिन् वा द्वयोः वा स्थाने ८० तः ९० कि.मी.

हुगली, पुरब बर्धामन, पश्चिम मेदिनीपुर जिल्हेषु वायुवेगः ६० तः ७० किलोमीटर् प्रतिघण्टां यावत् भवति, ततः परं प्रचण्डवृष्टिः भविष्यति।

दक्षिणबङ्गस्य अन्येषु जिल्हेषु ४० तः ५० कि.मी.पर्यन्तं वायुवेगः ६० किलोमीटर् प्रतिघण्टापर्यन्तं वायुवेगः भविष्यति इति तत्र उक्तम्।

उत्तरे ओडिशायां तटीयमण्डलेषु बालासोर, भद्रक, केन्द्रपारा च मे २६-२७ दिनाङ्केषु प्रचण्डवृष्टिः भविष्यति, यदा तु मे २७ दिनाङ्के मयूरभञ्जे प्रचण्डवृष्टिः सम्भवति।

भारतस्य मौसमविभागेन पश्चिमबङ्गस्य दक्षिणोत्तर २४ परगनाजिल्हेषु दुर्बलसंरचनानां, विद्युत्सञ्चाररेखाणां, कुत्चामार्गसस्यानां, फलोद्यानानां च स्थानीयजलप्रलयस्य, प्रमुखक्षतिस्य च चेतावनी दत्ता।

प्रभावितक्षेत्रेषु जनान् अन्तःगृहे एव तिष्ठन्तु, दुर्बलसंरचनानि च रिक्तं कर्तुं कथितम् अस्ति।