नवीदिल्ली, इस्पाततारनिर्मातृकम्पन्यो बंसलवायर इण्डस्ट्रीज लिमिटेड् इत्यस्य शेयर्स् बुधवासरे २५६ रुप्यकाणां जारीमूल्येन ३९ प्रतिशतं प्रीमियमेन विपण्यपदार्पणं कृतवन्तः।

बीएसई-मध्ये ३७.५१ प्रतिशतं कूर्दनं प्रतिबिम्बयति इति ३५२.०५ रुप्यकेषु सूचीकृतम् । ततः परं ४४ प्रतिशतं जूम कृत्वा ३६८.७० रुप्यकाणि अभवत् ।

एनएसई-विषये ३९ प्रतिशतं अधिकेन ३५६ रुप्यकेषु व्यापारः आरब्धः ।

कम्पनीयाः विपण्यमूल्यांकनं ५,३२९.१६ कोटिरूप्यकाणि अभवत् ।

बंसल वायर इण्डस्ट्रीज इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावे शुक्रवासरे बोलीपत्रस्य अन्तिमदिने ५९.५७ गुणा सदस्यता प्राप्ता।

७४५ कोटिरूप्यकाणां प्रारम्भिकशेयरविक्रये प्रतिशेयरं २४३-२५६ रुप्यकाणां मूल्यपट्टिका आसीत् ।

सार्वजनिकमुद्दा ७४५ कोटिरूप्यकाणां इक्विटीशेयरस्य सम्पूर्णतया ताजा मुद्दा आसीत्, यत्र विक्रयणार्थं प्रस्तावः (ओएफएस) घटकः नासीत् ।

ऋणस्य भुक्तिं कर्तुं, कम्पनीयाः कार्यपुञ्जस्य आवश्यकतानां समर्थनाय, सामान्यनिगमप्रयोजनार्थं च एतत् धनं उपयुज्यते।

बंसल वायर इण्डस्ट्रीज इस्पाततारस्य निर्माणस्य निर्यातस्य च व्यवसाये संलग्नः अस्ति । इदं त्रिषु विस्तृतखण्डेषु उच्चकार्बन इस्पाततारं, मृदु इस्पाततारं (कमकार्बन इस्पाततारं) स्टेनलेस स्टीलतारं च कार्यं करोति ।

अपि च, कम्पनी दाद्रीनगरे स्वस्य आगामिसंयंत्रस्य माध्यमेन विशेषतारानाम् एकं नूतनं खण्डं योजयितुं योजनां करोति, यत् आगामिवित्तवर्षे तस्याः विपण्यसन्निधिं वर्धयितुं विस्तारयितुं च साहाय्यं करिष्यति।