पेरिस् [फ्रांस्], वर्षाणां अटकलानां अनन्तरं फ्रांस्-देशस्य फुटबॉल-कप्तानः काइलियन एमबाप्पे सोमवासरे पञ्चवर्षीय-अनुबन्धेन स्पेन्-क्लब-रियल-मेड्रिड्-इत्यस्मिन् मुक्त-एजेण्ट्-रूपेण सम्मिलितवान्

फ्रान्सदेशेन सह विश्वकपविजेता २५ वर्षीयः मैड्रिड्-दले सम्मिलितः यत् पूर्वमेव प्रतिभाभिः भारितम् अस्ति तथापि स्वस्य नवीनतम-यूरोपीय-विजयस्य उत्सवं कुर्वन् अस्ति, पेरिस्-सेण्ट्-जर्मेन् (PSG)-नगरं त्यक्त्वा

रियल मेड्रिड्-क्लबस्य आधिकारिकवक्तव्ये उक्तं यत्, रियल-मैड्रिड्-क्लबस्य काइलियन-एमबाप्पे-योः मध्ये एकः सम्झौता अभवत् यस्य अन्तर्गतं सः आगामिषु पञ्चषु ​​सत्रेषु रियल-मैड्रिड्-क्रीडकः भविष्यति ।

केवलं द्वौ दिवसौ पूर्वं लण्डन्नगरे चॅम्पियन्सलीग्-अन्तिम-क्रीडायां बोरुसिया-डॉर्टमुण्ड्-क्लबं २-० इति स्कोरेन पराजितवती मैड्रिड्-क्लबः १५ तमे यूरोपीयकप-उपाधिं अभिलेखविस्तारं प्राप्तवान् ।

फ्रांसदेशस्य अयं आक्रमणकारी लॉस् ब्लैङ्कोस्-दलस्य सदस्यत्वेन स्वस्य भावनां प्रकटितवान् ।

"एकः स्वप्नः साकारः अभवत्। मम स्वप्नस्य क्लबे रियल मेड्रिड् इत्यत्र सम्मिलितुं एतावत् प्रसन्नः गर्वितः च। अधुना अहं कियत् उत्साहितः अस्मि इति कोऽपि अवगन्तुं न शक्नोति। भवन्तं, मैड्रिडिस्ट्-जनानाम्, भवतः अविश्वसनीयसमर्थनस्य च धन्यवादं च द्रष्टुं प्रतीक्षां कर्तुं न शक्नोमि। हाला मेड्रिड् !" एमबाप्पे इत्यस्य उल्लेखः स्काई स्पोर्ट्स् इति संस्थायाः उद्धृतः ।

एमबाप्पे २०१७ तमे वर्षे एएस मोनाको-क्लबतः पीएसजी-क्लबं प्रति सम्मिलितवान्, तदनन्तरं सः पेरिस्-क्लबस्य कृते २९० मेलनानि क्रीडितः, २४३ गोलानि च कृतवान् । फ्रांसदेशस्य अयं स्ट्राइकरः १९ वर्षीयः आसीत् यदा सः बाल्यकालस्य क्लबं त्यक्त्वा पीएसजी-क्रीडासङ्घं प्रति गतः ।

लिग्-१-क्रीडायाः प्रचलति-सीजनस्य मध्ये सः फ्रांसीसी-क्रीडकः १९-क्रीडासु उपस्थितः भूत्वा २० वारं जालस्य पृष्ठभागं प्राप्तवान् । सः फ्रांस्-लीग्-क्रीडायां ४ सहायताः अपि कृतवान् ।

परन्तु एमबाप्पे कदापि न निगूहति स्म यत् तस्य स्वप्नः १४ वारं यूईएफए चॅम्पियन्स् लीग् (यूसीएल) विजेता रियल मेड्रिड् इति क्रीडासङ्घस्य कृते क्रीडितुं आसीत् ।

विगतकेभ्यः वर्षेभ्यः लॉस् ब्लैङ्कोस्-क्लबः तं मैड्रिड्-नगरं आनेतुं प्रयतते, परन्तु एमबाप्पे-क्लबः स्वस्य अनुबन्धस्य समाप्तेः पूर्वं निर्गमनस्य उत्सुकः नासीत्

२०२१ तमे वर्षे रियलमेड्रिड्-क्लबः एमबाप्पे-क्लबस्य कृते सर्वं प्रयत्नं कृतवान्, २२० मिलियन-यूरो-रूप्यकाणां प्रस्तावम् अयच्छत् । तथापि पीएसजी इत्यनेन तत् अङ्गीकृतम् ।