बेङ्गलूरु, अन्तर्राष्ट्रीय-कूरियर-विशालकायः फेडएक्स्-संस्था बुधवासरे अवदत् यत् सः कदापि अयाचित-फोन-कॉल-मेल-ईमेल-माध्यमेन व्यक्तिगत-सूचनाः न याचते यत् सः माल-वस्तूनि निर्यातयति।

कम्पनीयाः वक्तव्यं अद्यैव बेङ्गलूरनगरस्य २९ वर्षीयायाः महिलावकीलायाः पुलिसशिकायतां दत्तस्य अनन्तरं अभवत् यत् सा फेडएक्स्-कार्यकारीरूपेण अभिनयं कुर्वतः व्यक्तिना कालः प्राप्तः ततः परं ३ एप्रिलतः ५ एप्रिलपर्यन्तं द्वौ दिवसौ 'डिजिटलरूपेण गृहीता' इति .

कार्यकारिणी तां अवदत् यत् तस्मिन् पार्सेल् मध्ये पञ्च पासपोर्ट्, त्रीणि क्रेडिट् कार्ड्, १४० सिंथेटिक् मादकद्रव्याणि (MDMA) च सन्ति ये तस्याः नामधेयेन मुम्बईतः थाईलैण्ड्देशं प्रति प्रेषितानि सन्ति।

ऑनलाइन-जालसाधकाः न केवलं तस्याः १४.५७ लक्षरूप्यकाणां धोखाधड़ीं कृतवन्तः अपितु मादकद्रव्यपरीक्षां कर्तुं बहाने तस्याः पोस् कैमरे समक्षं नग्नं कृतवन्तः। पश्चात् तस्याः भिडियो १० लक्षरूप्यकाणि न ददाति चेत् तस्याः विडियो सार्वजनिकं करिष्यामि इति धमकीम् अयच्छत्।

"FedEx अयाचितफोन-कॉल-मेलद्वारा, अथवा निर्यातितस्य वा धारितस्य मालस्य कृते ईमेलद्वारा व्यक्तिगतसूचनाः न याचते, यावत् ग्राहकाः अनुरोधिताः वा आरब्धाः वा न भवन्ति" इति विज्ञप्तौ उक्तम्।

"यदि कोऽपि व्यक्तिः कोऽपि संदिग्धः दूरभाषः वा सन्देशः वा प्राप्नोति तर्हि तेषां व्यक्तिगतसूचनाः न दातुं सल्लाहः दत्तः। तस्य स्थाने ते तत्क्षणमेव भारतसर्वकारस्य साइबरअपराधविभागाय प्रतिवेदनस्य समीपस्थेषु स्थानीयकानूनप्रवर्तनप्राधिकारिभिः सह सम्पर्कं कर्तुं शक्नुयुः," इति courie कम्पनी उक्तवती।