"वयं सज्जाः भविष्यामः। अद्य रात्रौ यथा आशासितम् तथा न गता। अहं क्रीडकान् अवदम् यत् प्रत्येकं दिवसं यथा भवन्तः इच्छन्ति तथा न गमिष्यन्ति अद्य रात्रौ च तासु अन्यतमम् आसीत्" इति साउथ्गेट् मेल-उत्तर-सम्मेलने अवदत्।

इङ्ग्लैण्ड् जूनमासस्य १६ दिनाङ्के सर्बियाविरुद्धं स्वस्य अभियानं आरभेत तथा च साउथ्गेट् इत्यस्य कार्यं सम्यक् कर्तुं तस्य पुरतः अवश्यमेव कटितम् भविष्यति। ५३ वर्षीयस्य अस्य रणनीत्याः विषये बहवः प्रशंसकाः प्रश्नं कुर्वन्ति यतः सः मार्कस-रैशफोर्ड्, जैक् ग्रेलिश्, जेम्स् मैडिसन, हैरी मेगुइर् इत्यादीनां विशाल-अनुभविनां खिलाडयः अन्तिम-२६-पुरुष-दलात् बहिः त्यक्तवान्

"अस्माकं केचन अतीव, अतीव उत्तमाः संभावनाः आसन् ये सामान्यतया समाप्ताः भविष्यन्ति ये क्रीडायाः भिन्नवर्णं दातुं शक्नुवन्ति स्म, प्रतिद्वन्द्वस्य आत्मविश्वासं च प्रभावितं कर्तुं शक्नुवन्ति स्म। परन्तु तत् अपि केचन दोषाः मुखमण्डनं कृतवन्तः स्यात् ये अद्य रात्रौ स्पष्टाः आसन्" इति आङ्ग्लः अजोडत्।

साउथ्गेट्-क्लबस्य आङ्ग्लपक्षः एव आसीत् यः २०२० तमे वर्षे इटली-देशस्य दण्ड-विजयस्य अनन्तरं तस्मिन् एव क्रीडाङ्गणे यूरो-क्रीडायां विजयं प्राप्तुं असफलः अभवत् । अर्धसमयस्य पूर्णकालिकस्य च सीटी उभौ अपि क्षेत्रे प्रदर्शनस्य कृते पक्षस्य कूपं दृष्टवन्तौ ।

"मम दृष्ट्या अहं क्रीडायाः बहु किमपि ज्ञातवान् किन्तु समर्थकानां प्रतिक्रियायाः विषये कोऽपि संकोचः नास्ति। अत्र प्रशंसकाः भवद्भिः सह भवितुं स्पष्टतया महत् अन्तरं भवति परन्तु भवद्भिः तेभ्यः पर्याप्तं गोलमुखस्य क्रिया दातव्या, भवन्तः उत्तमं क्रीडितुं अर्हन्ति पर्याप्तं, क्रीडायाः समये तान् भवद्भिः सह स्थापयितुं तीव्रतापूर्वकं कन्दुकं दबावन्तु, जित्वा च अद्य रात्रौ वयं तत् न कृतवन्तः अतः प्रतिक्रियां यथावत् स्वीकुर्वन्तु" इति सः समाप्तवान्।