मोदी स्टोरी, एकः लोकप्रियः एक्स हैण्डल्, समाजसेविकस्य भावुककथां साझां कृतवान् wh th महामारीयाः समये निस्वार्थकार्यस्य कृते PM मोदी इत्यस्मात् दूरभाषः प्राप्तः।

महामारीकालस्य अनुभवान् साझां कुर्वन् शुन्टी अवदत् यत् सीमापुरी-दाह-स्थले प्रायः प्रतिदिनं शतशः शवः प्राप्यते यतः सः अदावा-शरीराणां दाह-संस्कारं कुर्वन् आसीत्, तस्मात् सः २१ दिवसान् यावत् गृहं गन्तुं न शक्तवान् |.

सः प्रकटितवान् यत् तस्य प्रतिवेशिनः तस्य पुनः पुनः दाहगृहं गमनस्य विषये आक्षेपान् उत्थापयन्ति स्म यतः एतेन विषाणुः तेषां गृहेषु नेतुम् जोखिमः भवति स्म।

शुन्टी इत्यनेन रोचकघटना स्मरणं कृत्वा उक्तं यत् यदा सः प्रातः २.३० वादने अन्तिमसंस्कारं कुर्वन् आसीत् तदा तस्य चालकः तस्मै अवदत् यत्, “महोदय, एकः दूरभाषः भवतः कृते अस्ति an the caller says, he is speaking from Prime Minister’s office (PMO).”.

शुन्टी स्वचालकं अवदत्, “मम हस्ताः मलिनाः सन्ति, त्वं मम कर्णयोः कृते दूरभाषं उत्थापयसि।”

सः अवदत् यत् ‘अन्यपार्श्वे स्वरं श्रुत्वा’ सः स्तब्धः आश्चर्यचकितः च अभवत् ।

“पीएम मोदी मां अवदत्, अहं भवन्तं दूरदर्शने पश्यामि। त्वं उदात्तं कार्यं ख अदावितशरीराणां दाहं करोषि। सर्वः देशः भवता सह अस्ति। भवता पूर्णनिश्चयेन एतत् कार्यं कर्तव्यम्” इति ।

सः अवदत् यत् एषः प्रकरणः तस्य कृते महत् मनोबलवर्धनं कृतवान् यतः तस्य कार्यं देशस्य शीर्षनेत्रेण स्वीकृतं प्रशंसितं च भवति।

तदा अहं अवगच्छामि, पीएम मोदी प्रत्येकं घटनां कियत् तीक्ष्णतया पश्यति स्म तथा च प्रत्येकं विवरणस्य कृते कथं तस्य ey आसीत्।

“मम कृते अपि महत् शिक्षणम् आसीत् यत् व्यक्तिः स्वस्य आज्ञानुसारं सर्वा शक्तिः, पराक्रमः च अस्ति चेदपि सर्वदा मूलभूतः, भूमिगतः च तिष्ठेत्” इति ह अवदत्