प्रसवकालीनविषादस्य निदानं येषां ; ततः परं २० वर्षाणि यावत् हृदयरोगः हृदयविफलता च ।

स्वीडिश-संशोधकाः अवदन् यत् प्रसवस्य परितः अवसादस्य हृदयरोगस्य दीर्घकालीनजोखिमस्य च सम्बन्धः “बहुशः अज्ञातः” यतः तेषां दशकाधिकं यावत् महिलानां अनुसरणं कृत्वा अध्ययनं प्रकाशितम्

यूरोपीयहार्ट् जर्नल् इति पत्रिकायां प्रकाशितस्य अस्मिन् अध्ययने २००१ तः २०१४ पर्यन्तं प्रसवकालस्य अवसादस्य निदानं प्राप्तानां प्रायः ५६,००० महिलानां आँकडानां परीक्षणं कृतम् ।

तेषां सूचना प्रायः ५४६,००० जनानां सङ्गतिः कृता येषां शिशवः तस्मिन् एव काले अभवत् येषां प्रसवकालीनविषादस्य निदानं न अभवत् ।

महिलानां औसतेन १० वर्षाणि यावत् अनुसरणं कृतम्, केषाञ्चन निदानानन्तरं २० वर्षाणि यावत् निरीक्षणं कृतम् ।

प्रसवकालीनविषादग्रस्तानां महिलानां केचन ६.४ प्रतिशतं अनुवर्तनकाले हृदयरोगस्य निदानं कृतम्, यदा तु अवसादस्य निदानं न प्राप्तानां ३.७ प्रतिशतं महिलानां हृदयरोगस्य निदानं कृतम्

शोधकर्तारः पश्यन्ति यत् येषां प्रसवकालीनविषादस्य निदानं भवति तेषां अनुवर्तनकाले हृदयरोगस्य जोखिमः ३६ प्रतिशतं वर्धते ।

प्रसवपूर्वं अवसादस्य निदानं प्राप्तानां महिलानां जोखिमः २९ प्रतिशतं वर्धते, यदा तु प्रसवोत्तरविषादस्य निदानं प्राप्तानां हृदयरोगस्य विकासस्य सम्भावना ४२ प्रतिशतं अधिका इति तेषां ज्ञातम्

गर्भधारणात् पूर्वं अवसादं न प्राप्यमाणानां महिलानां परिणामः “अधिकतमः” आसीत् इति लेखकाः अवदन् ।

तेषां कथनमस्ति यत् सर्वेषु प्रकारेषु हृदयरोगेषु एतत् उच्चं जोखिमं दृश्यते, येन महिलानां इस्कीमिकहृदयरोगः, हृदयविफलता, उच्चरक्तचापः च भवितुं वर्धितानां सम्भावनायाः विषये विशेषं ध्यानं आकृष्टम्।

"अस्माकं निष्कर्षाः हृदयरोगस्य अधिकजोखिमयुक्तानां जनानां पहिचाने सहायकाः भवितुम् अर्हन्ति येन एतत् जोखिमं न्यूनीकर्तुं पदानि गृहीतुं शक्यन्ते" इति स्टॉकहोमस्य कैरोलिन्स्का इन्स्टिट्यूट् इत्यस्मात् डॉ. एम्मा ब्रैन् अवदत्।

“वयं जानीमः यत् प्रसवकालस्य अवसादः निवारणीयः चिकित्सा च भवति, अनेकेषां जनानां कृते एषः अवसादस्य प्रथमः प्रकरणः अस्ति यस्य अनुभवः तेषां कृते अभवत्” इति ब्रैन् अवदत्

"अस्माकं निष्कर्षाः मातृपरिचर्या समग्ररूपेण सुनिश्चित्य अधिकं कारणं प्रददति, शारीरिक-मानसिक-स्वास्थ्ययोः समानं ध्यानं दत्तम्। अस्पष्टं वर्तते यत् प्रसवकालीन-अवसादः हृदयरोगं कथं जनयति, केषु मार्गेषु च भवति।

“एतत् अवगन्तुं अस्माभिः अधिकं शोधं कर्तव्यं यथा वयं अवसादनिवारणस्य उत्तममार्गान् अन्वेष्टुं शक्नुमः, CVD-रोगस्य जोखिमं न्यूनीकर्तुं च शक्नुमः।"

शिक्षाविदः भगिनीनां विषये अपि आँकडानां विश्लेषणं कृतवन्तः, यत्र उपलब्धं भवति, तत्र च ज्ञातं यत् प्रसवकालीनविषादं अनुभवन्त्याः भगिन्याः अपेक्षया CVD-रोगस्य वर्धितः जोखिमः अवशिष्टः अस्ति, तस्याः भगिन्याः अपेक्षया यस्याः अनुभवः न अभवत्

प्रसवकालीनविषादग्रस्तानां महिलानां भगिनीनां तुलने २० प्रतिशतं अधिकं हृदयरोगस्य जोखिमः आसीत् ।

“भगिनीनां मध्ये जोखिमस्य किञ्चित् न्यूनः अन्तरः सूचयति यत् आनुवंशिकाः वा पारिवारिकाः वा कारकाः आंशिकरूपेण सम्मिलिताः भवितुम् अर्हन्ति” इति डॉ. ब्रैन् अवदत् ।

“अन्ये कारकाः अपि अत्र सम्मिलिताः भवितुम् अर्हन्ति, यथा अन्यरूपेषु अवसादस्य CVD-रोगस्य च सम्बन्धः । एतेषु प्रतिरक्षातन्त्रे परिवर्तनं, आक्सीडेटिव-तनावः, प्रमुख-अवसादने सम्बद्धाः जीवनशैली-परिवर्तनं च सन्ति” इति डॉ. ब्रैन् निष्कर्षं गतवान् ।