वाशिंगटन, एकेन प्रमुखेन भारतीयप्रवासीसंस्थायाः आग्रहः कृतः यत् ते अमेरिकीसर्वकारस्य, विश्वविद्यालयानाम्, छात्रसङ्घस्य च विभिन्नानां एजेन्सीनां कृते आग्रहं कृतवान् यत् ते अन्तिमेषु मासेषु अमेरिकादेशे भारतीयमूलस्य छात्राणां मृत्योः वृद्धिं सम्बोधयितुं कार्यं कुर्वन्तु। भारत-भारतीय-प्रवासी-अध्ययनस्य प्रतिष्ठानस्य (FIIDS) विश्लेषणेन एतेषां घटनानां कारणानि सुरक्षा-ज्ञानस्य अभावात् संदिग्ध-गोलीकाण्ड/अपहरण-पर्यावरण-मृत्युः (मोनोआक्साइड-विषाक्त-हाइपोथर्मिया), आत्महत्यां प्रेरयन्तः मानसिक-विषयाः, अपि च संदिग्ध-दुर्घटनातः आरभ्य... हिंसकाः अपराधाः ।

FIIDS इत्यनेन उक्तं यत् अधिकारिभिः सुरक्षाशिक्षां वर्धनीया, अन्वेषणं उद्धारप्रक्रियासु सुधारः करणीयः, भ्रातृत्वस्य व्यङ्ग्यस्य विरुद्धं कठोरतरनियमाः कार्यान्विताः भवेयुः; जोखिमानां सुरक्षायाश्च जागरूकतां वर्धयति, मानसिकस्वास्थ्यसमर्थनं च ददाति।

२०२४ तमे वर्षस्य आरम्भात् अमेरिकादेशे न्यूनातिन्यूनं अर्धदर्जनं मृत्युः अभवत् o भारतीयानां भारतीयमूलस्य च छात्राणां ।

गतमासात् लापता आसीत् २५ वर्षीयः भारतीयः छात्रः अस्मिन् सप्ताहे अमेरिकादेशस्य क्लीव्लैण्ड्-नगरे मृतः ज्ञातः।

गतसप्ताहे ओहायोनगरे एकः भारतीयः छात्रः उमा सत्य साई गड्डे इत्यस्य मृत्युः अभवत् तथा च पुलिस आर प्रकरणस्य अन्वेषणं कुर्वती अस्ति।

गतमासे भारतस्य ३४ वर्षीयः प्रशिक्षितः शास्त्रीयनर्तकः अमरनाथघोषः सेण्ट् लुईस्, मिसूरी-नगरे गोलिकाभिः हतः।

गतमासे वाणिज्यदूतावासेन बोस्टन्नगरे २० वर्षीयस्य भारतीयछात्रस्य अभिजीथपारुचुरु इत्यस्य मृत्योः विषये एक्स इत्यत्र प्रकाशितम्। कनेक्टिकट्-नगरे स्थिताः परुचुरु-मातापितरौ जासूसैः सह प्रत्यक्षसम्पर्कं कृतवन्तौ आस्ताम्, हाय-मृत्युस्य प्रारम्भिक-अनुसन्धानेन च दुष्ट-क्रीडा-अवरोधः कृतः आसीत्

पर्ड्यू विश्वविद्यालयस्य २३ वर्षीयः भारतीय-अमेरिकनः छात्रः समीर कामथः ५ फरवरी दिनाङ्के इण्डियाना-देशस्य प्रकृतिसंरक्षणक्षेत्रे मृतः अभवत् ।

फरवरी २ दिनाङ्के वाशिङ्गटननगरस्य भोजनालयस्य बहिः आक्रमणस्य समये ४१ वर्षीयः भारतीयमूलस्य सूचनाप्रौद्योगिकीकार्यकारी विवेक तनेजा इत्यस्याः प्राणघातकाः चोटाः अभवन् अन्यस्मिन् त्रासदीयां २५ वर्षीयः भारतीयः छात्रः विवेक सैनी मुद्गरेण मारितः सन् मृतः जॉर्जियादेशे एकः निराश्रयः मादकद्रव्यव्यसनी ।

अमेरिकादेशे भारतीयछात्राणां दुःखदमृत्युः वर्धमानः भारत-अमेरिका-समुदायस्य अपि च भारत-जनसंख्यायाः अपि महती चिन्ता उत्पन्ना अस्ति।

बोस्टन्तः डॉ लक्ष्मी थलन्की, यः था १० अधिकानां छात्राणां मृत्योः विषये आँकडानां संग्रहं कृतवान्, सः टिप्पणीं कृतवान् यत्, “भारतीयछात्राणां मध्ये आकस्मिकं मृत्युः i आतङ्कजनकं शङ्कितं च” इति

मंगलवासरे एफआईडीएस इत्यनेन राज्यविभागस्य न्यायविभागाय, शिक्षाविभागाय, विश्वविद्यालयेभ्यः, छात्रसङ्गठनाय च तथा च इन्डो-अमेरिकनसमुदायस्य समक्षं विविधाः अनुशंसाः प्रदत्ताः।

संदिग्धमृत्युषु आकस्मिकवृद्धेः अनन्तरं भारतीय अमेरिकनसमुदाये सम्भाव्यद्वेषापराधानां विषये अफवाः प्रचलन्ति विशेषतः यतः पूर्वमध्यपश्चिमविश्वविद्यालययोः परितः पुरुषमृत्युः समूहितः अस्ति, विशेषतः i क्लीव्लैण्ड् ओहायो, इलिनोय, इण्डियाना च।

तेषु केचन भयम् अनुभवन्ति यत् द्वेष-अपराधाः समुदायस्य विरुद्धं नकारात्मक-प्रचारेण प्रेरिताः भवन्ति इति एफआईआईडीएस-संस्थायाः कथनम् अस्ति ।

“यद्यपि FIIDS इत्यनेन अफवाः समर्थयितुं किमपि निर्णायकं तथ्यं न प्राप्तम् तथापि तेषां चिन्तायां समये सम्बोधनार्थं तेषां अन्वेषणस्य आवश्यकता भवितुम् अर्हति इति मीडियाविज्ञप्तिपत्रे उक्तम्।

“भारतीयमूलस्य छात्राः, ओपन डोर्स् रिपोर्ट् (ODR) इत्यस्य अनुसारं 275k सन्ति, कुलविदेशीयछात्राणां 25 प्रतिशतं भवन्ति तथा च शुल्कस्य व्ययस्य च दृष्ट्या प्रतिवर्षं 9 अरब डॉलरं आनयन्ति," इति तत्र उक्तम्।

"किन्तु, तेषां मृत्योः अद्यतनवृद्धिः चिन्ताजनकः अस्ति, यदि सम्बोधनं न भवति तर्हि अमेरिकीविश्वविद्यालयानाम् सुरक्षायां तेषां विश्वासं प्रभावितं करिष्यति यत् सम्भाव्यतया छात्राणां आगमनं अधिकं प्रभावितं करिष्यति" इति एफआईआईडीएस-संस्थायाः नीति-रणनीति-प्रमुखः खंडेराव-काण्ड् अवदत्

FIIDS इत्यनेन भारतीय-अमेरिकन-छात्राणां चिन्तानां सुरक्षायाश्च विषये सर्वेक्षणस्य आरम्भस्य अपि घोषणा कृता ।