नवीदिल्ली- सर्वोच्चन्यायालयेन दिल्लीमुख्यमन्त्री अरविन्द केजरीवालस्य अन्तरिमजमानतप्रदानस्य निर्णयस्य निष्कपटप्रतिक्रियायां शुक्रवासरे भाजपानेत्री वीणासहस्रबुद्धे इत्यनेन उक्तं यत् "आधिपत्येन" मध्ये एव पक्षं चयनं कृत्वा अस्य अभियानस्य भागः अभवत् . गृहीतवन्तः। निर्वाचनस्य।

"निर्वाचनस्य मध्ये एव पक्षं चयनं कृत्वा ये शक्तिः सन्ति ते स्वयमेव अभियानस्य भागं कृतवन्तः। तेषां न रोचते यदा अरबौ मतपत्राणि वदन्ति" इति सः X इत्यत्र लिखितवान्।

सर्वोच्चन्यायालयेन केजरीवालं जूनमासपर्यन्तं प्रचलति लोकसभानिर्वाचने प्रचारार्थं अन्तरिमजमानतं दत्तस्य अनन्तरं एतत् प्रकाशं प्राप्तम्।

न्यायाधीशसञ्जिवखन्ना-दीपङ्करदत्तयोः पीठिका अवदत् यत् कथिते आबकारीनीतिघोटालेन सम्बद्धे धनशोधनप्रकरणे गृहीतस्य केजरीवालस्य आत्मसमर्पणं न कर्तव्यं भविष्यति, तस्मात् सः जूनमासस्य द्वितीये दिने पुनः जेलं गन्तुं प्रवृत्तः भविष्यति।

केजरीवालस्य कृते उपस्थितस्य वरिष्ठस्य अधिवक्तुः अभिषेकसिंहवी इत्यस्य आग्रहं खण्डपीठेन अङ्गीकृतम् यत् जूनमासस्य ५ दिनाङ्कपर्यन्तं अन्तरिमजमानतस्य अनुमतिः भवतु, जूनमासस्य प्रथमदिनाङ्कः सप्तचरणीयनिर्वाचनानां अन्तिमदिवसः अस्ति। मतगणना जूनमासस्य ४ दिनाङ्के भविष्यति।

निर्णयस्य प्रतिक्रियां दत्त्वा भाजपाप्रवक्ता शाहनवाजहुसैनः जमानतस्य अर्थः निर्दोषतायाः अर्थः नास्ति इति उक्तवान्, केजरीवालस्य मुक्तिः निर्वाचने कोऽपि प्रभावः न भविष्यति इति च अवदत्।

दिल्लीनगरे सप्तसु अपि आसनेषु भाजपा विजयं प्राप्स्यति इति सः पटनानगरे पत्रकारैः सह उक्तवान्।