पाकिस्तानस्य टेस्ट्-क्रीडायाः मुख्यप्रशिक्षकः जेसन-गिलिस्पी इत्यनेन एतस्य वार्तायाः पुष्टिः कृता, अपि च गृहे द्वयोः मैचयोः श्रृङ्खलायां पेसरस्य सहभागितायाः पुष्टिः अद्यापि न कृता इति च अवदत्।

"शाहीनः प्रसवकारणात् बाङ्गलादेशस्य टेस्ट्-क्रीडासु न गन्तुं शक्नोति। यदि सः तावत्पर्यन्तं स्वपत्न्या सह स्थातुम् इच्छति तर्हि वयं तस्मै (किञ्चित्) विश्रामं दातुं शक्नुमः" इति जियो न्यूज् इत्यनेन गिलिस्पी इत्यस्य उद्धृत्य उक्तम्।

पाकिस्तानस्य रावलपिण्डी-नगरे कराची-नगरे च बाङ्गलादेशस्य मेजबानी भविष्यति, अगस्तमासस्य २१ दिनाङ्कात् आरभ्य।

शाहीनः तस्य पत्नी अन्शा च गतवर्षस्य सेप्टेम्बरमासे कराचीनगरस्य जकरिया मस्जिदे विवाहं कृतवन्तौ। विवाहसमारोहे कप्तानः बाबर आजम इत्यादयः पाकिस्तानीतारकाः, मिसबाह-उल-हक्, सईद-अनवेर्, सोहेलखानः, तनवीर अहमद इत्यादयः पूर्वक्रिकेट्-क्रीडकाः च उपस्थिताः आसन्

२०२४ तमस्य वर्षस्य टी-२० विश्वकपस्य पूर्वमेव पाकिस्तानस्य इङ्ग्लैण्ड्-भ्रमणस्य समये बल्लेबाजीप्रशिक्षकस्य मोहम्मद-यूसुफ-इत्यनेन सह दुर्व्यवहारः कृतः इति समाचाराः प्रकाशिताः ततः परं स्पीडस्ट्-क्रीडकः रडारस्य अधः अस्ति

ततः पूर्वं न्यूजीलैण्ड्-विरुद्धं ४-१ टी-२०-श्रृङ्खलायां पराजयं कृत्वा मार्चमासे तस्य स्थाने बाबरः पाकिस्तानस्य श्वेत-कन्दुक-कप्तानः अभवत् ।

तस्य घटनायाः अनन्तरं सः टी-२० विश्वकपस्य पूर्वं पाकिस्तानस्य सीमित-ओवर-उपकप्तान-भूमिकां अङ्गीकृतवान् इति कथ्यते ।