भारतं सम्प्रति विश्वपरीक्षाचैम्पियनशिपस्य अंकसारणीयां शीर्षस्थाने अस्ति, बाङ्गलादेशः तु चतुर्थे स्थाने अस्ति । चेन्नैनगरे रक्तमृत्तिकाक्षेत्रे क्रीडायाः टेस्ट्-क्रीडायाः आरम्भः अपि भारतीयपुरुषदलस्य अन्तर्राष्ट्रीयगृहसीजनस्य आरम्भः भवति ।

भारतस्य अन्तिमे टेस्ट्-नियुक्तौ स्वगृहे इङ्ग्लैण्ड्-देशं ४-१ इति स्कोरेन पराजितवान्, बाङ्गलादेशः तु रावलपिण्डी-नगरे पाकिस्तान-विरुद्धं २-० इति विलक्षण-श्रृङ्खला-विजयं प्राप्तवान्

टॉस् जित्वा कप्तानः नजमुल् होसैन शान्तो इत्यनेन उक्तं यत् तस्य निर्णयः चेपौक् इत्यत्र प्रस्तावितायाः प्रारम्भिकस्य आर्द्रतायाः शोषणस्य आधारेण अस्ति।

“अत्र आर्द्रता अस्ति, वयं तस्य उपयोगं कर्तुम् इच्छामः। पिच कठिनं दृश्यते। प्रथमः सत्रः सीमर्-जनानाम् कृते अतीव उत्तमः भविष्यति। एषा नूतना श्रृङ्खला अस्ति। अनुभवस्य यौवनस्य च उत्तमं मिश्रणम् अस्ति। वयं त्रीणि सीमरद्वयं च सर्वपक्षीयं च सह गच्छामः” इति सः अवदत्।

भारतस्य कप्तानः रोहितशर्मा प्रथमं गेन्दबाजीं कर्तुं विकल्पितवान् स्यात्, तेषां गेन्दबाजीसंयोजनं आकाशः, जसप्रीतबुमराहः, मोहम्मदसिराजः च पेसररूपेण भवन्ति स्म, रविचन्द्रन आश्विन्, रविन्द्रजडेजा च स्पिनरद्वयं च।

“तत् अपि अहं कृतवान् स्यात् (प्रथमं कटोरा)। अल्पं मृदु, पिचः। आव्हानात्मकाः परिस्थितयः भविष्यन्ति। वयं सम्यक् सज्जतां कृतवन्तः अतः अस्माभिः स्वक्षमतायाः समर्थनं कर्तव्यं, यथा ज्ञातं तथा क्रीडितव्यम्।

“दश टेस्ट्-क्रीडाः पश्यन् प्रत्येकं मेलनं महत्त्वपूर्णम् अस्ति । परन्तु वयं अस्माकं पुरतः यत् अस्ति तस्मिन् एव ध्यानं दातुम् इच्छामः। वयं सप्ताहं पूर्वं अत्र आगताः, अस्माकं कृते अस्य एकस्य कृते उत्तमं प्रिप् आसीत्। वयं आत्मविश्वासं अनुभवामः" इति रोहितः अवदत्।

प्रायः २० मासानां अनन्तरं विकेटकीपर-बल्लेबाजः ऋषभपन्तस्य टेस्ट्-क्रिकेट्-क्रीडायाः पुनरागमनम् अपि अस्मिन् मेलने भवति । प्राणघातककारदुर्घटनातः जीवितस्य पूर्वं तस्य अन्तिमः परीक्षणः सहसंयोगेन २०२२ तमस्य वर्षस्य डिसेम्बरमासे मीरपुरनगरे बाङ्गलादेशस्य विरुद्धं आसीत् ।

एकादशं क्रीडन्

भारत : रोहित शर्मा (कप्तान), यशस्वी जायसवाल, शुबमन गिल, विराट कोहली, केएल राहुल, ऋषभ पंत (विकेटकीपर), रविन्द्र जडेजा, रविचन्द्रन अश्विन, जसप्रीत बुमराह, आकाश दीप, मोहम्मद सिराज

बाङ्गलादेशः - शादमन इस्लाम, जाकिर हसन, नजमुल हुसैन शान्तो (कप्तान), मोमिनुल हक, मुशफिकुर रहीम, शाकिब अल हसन, लिटन दास (विकेटकीपर), मेहिदी हसन मिराज, तास्किन अहमद, हसन महमूद, नाहिद राना