भारतीयदृष्ट्या अस्याः श्रृङ्खलायाः महत्त्वं महत् अस्ति, यतः एतेन तेषां श्रीलङ्का च संयुक्तरूपेण आयोजितस्य २०२६ टी-२० विश्वकपस्य कृते दलस्य निर्माणस्य तेषां मार्गस्य आरम्भः भवति २०२४ तमस्य वर्षस्य टी-२० विश्वकप-विजयस्य अनन्तरं रोहित-शर्मा, विराट-कोहली, रविन्द्र-जडेजा-इत्यादीनां निवृत्तेः अनन्तरं राष्ट्रिय-सेटअप-मध्ये स्थानानि सन्ति, येषां कृते युवानां गिल्-नेतृत्वेन दावान् कर्तुं उत्सुकः भविष्यति

“अहं मन्ये यत् एतत् उत्तमं पृष्ठं इव दृश्यते। पश्चात् बहु परिवर्तनं न भविष्यति। दीर्घकालं यावत् आगमनं जातम्। वयं ११ वर्षाणाम् अनन्तरं ICC इवेण्ट् इत्यत्र विजयं प्राप्तवन्तः। अतीव सन्तुष्टः, आशास्ति यत् अधिकाः बहवः आगमिष्यन्ति। दबावं मा अनुभवन्तु, भवतः अपेक्षाः सन्ति किन्तु स्वतः एव, न तु बहिः” इति गिल् भारतस्य कप्तानत्वेन प्रथमे कार्ये टॉस् जित्वा अवदत्।

आईपीएल २०२४ तमे वर्षे सनराइजर्स् हैदराबाद-क्लबस्य कृते क्रीडन् अभिषेकः ४२ षट्कं कृतवान्, यत् प्रतियोगितायाः कस्यापि बल्लेबाजस्य सर्वाधिकं भवति, यतः सः १६ पारीषु ४८४ रनाः सञ्चितवान्, यत्र त्रीणि अर्धशतकानि अपि कृतवान् पञ्जाबस्य अमृतसरतः निवासी अभिषेकस्य मार्गदर्शनं युवराजसिंहः, ब्रायन लारा च कुर्वन्ति । सः २०२३/२४ सैयद मुश्ताक अली ट्राफी इत्यस्मिन् पञ्जाबस्य विजये अपि प्रतियोगितायाः खिलाडी आसीत्, यतः सः स्पर्धायां दशपारीषु ४८५ धावनाङ्कान् सञ्चितवान्

२०१८ तमस्य वर्षस्य अण्डर-१९ विश्वकप-विजयस्य अभिषेकस्य सङ्गणकस्य सहचरः परागः राजस्थान-रॉयल्स्-क्लबस्य कृते आईपीएल-२०२४-क्रीडायां आयुः-आगमन-सीजनं कृतवान्, सः मध्यमक्रमस्य बल्लेबाजरूपेण १४ पारीषु ५७३ रनस्य सञ्चयं कृतवान्, चत्वारि प्रहारं कृत्वा ३३ षट्-प्रहारं कृतवान् पञ्चाशत् । तस्य टी-२०-क्रीडायाः प्रथमश्रेणी-टोपी तस्य पित्रा परागदासः, यः असम-देशस्य पूर्व-प्रथम-श्रेणी-क्रिकेट्-क्रीडकः आसीत् ।

विकेटकीपर-बल्लेबाजः जुरेल् तु गृहे इङ्ग्लैण्ड्-विरुद्धे प्रथम-टेस्ट्-श्रृङ्खलायां प्रभावितः अभवत्, रांची-नगरे प्लेयर् आफ् द मैच्-पुरस्कारं प्राप्तवान् । २०२४ तमस्य वर्षस्य आईपीएल-क्रीडायां जुरेल् राजस्थान-रॉयल्स्-क्लबस्य कृते क्रीडन् ११ पारीषु १९५ रनस्य सङ्ग्रहं कृतवान् ।

जिम्बाब्वे-क्लबस्य कप्तानः सिकंदर-राजा अवदत् यत्, “प्रथमं बल्लेबाजीं कर्तुं मम मनसि किमपि नास्ति । विकेटः उत्तमः दृश्यते। जिम्बाब्वे क्रिकेट्-क्रीडायाः अस्मिन् संक्रमण-चरणेन मयि विश्वासः अभवत् । अहं बालकान् अन्विष्यामि यत् ते बहिः आगत्य युद्धं कुर्वन्तु। अस्य गुच्छस्य नेतृत्वं विनयप्रदम् अस्ति। शीन् (विलियम्स्) निवृत्तः अस्ति । युवा पक्षः अस्ति । (क्रेग्) एर्विनस्य भविष्ये भूमिका भविष्यति” इति ।

एकादशं क्रीडन् : १.

भारत : शुबमन गिल (ग), अभिषेक शर्मा, रुतुराज गायकवाड, रियान पराग, रिंकू सिंह, ध्रुव जुरेल (wk), वाशिंगटन सुन्दर, रवि बिश्नोई, अवेश खान, मुकेश कुमार एवं खलील अहमद

जिम्बाब्वे : तादिवानाशे मरुमणि, इनोसेन्ट कैया, ब्रायन बेनेट्, सिकंदर रजा (c), डायोन मायर्स, जोनाथन कैम्पबेल्, क्लाइव मदण्डे (wk), वेस्ली मधेवेरे, ल्यूक जोङ्ग्वे, ब्लेसिंग् मुजाराबानी, तेण्डाई चतारा च