तस्य वचनेन स्पष्टं सूचनं भवति यत् काङ्ग्रेस-नेतृत्वेन INDIA-खण्डः दावं दावं कर्तुं दौडं न करोति तथा च गठबन्धनेन जनानां जनादेशः स्वीकृतः |.

“पेहले आप, उन्के बाद हुम्” इति सेना-नेता पत्रकारैः सह उक्तवान् यदा प्रश्नः कृतः यत् भारत-खण्डः टीडीपी-जडी-यू-सहितस्य एनडीए-सङ्घस्य मित्रराष्ट्रान् आकर्षयितुं प्रयतते वा इति।

यदि भाजपायाः निर्वाचनपूर्वसहयोगिनौ टीडीपी, जदयू च पक्षान्तरणस्य निर्णयं कुर्वतः तर्हि भारतखण्डः पीएमपदं ‘दातुं’ सज्जः इति अनुमानानाम् अपि खण्डनं कृतवान्।

“एतादृशस्य कस्यापि प्रस्तावस्य विषये चर्चा न कृता” इति सः अवदत् ।

पूर्वसूचनासु उक्तं यत् INDIA-खण्डस्य भागिनः टीडीपी-प्रमुखचन्द्रबाबूनायडु-बिहारस्य सीएम-नीतीशकुमारयोः कृते फीलरं प्रेषयितुं प्रवृत्ताः आसन्, राजानिर्मातारः २०२४ तमस्य वर्षस्य निर्वाचनपरिणामं प्रकाशयन्ति, तस्य पक्षे तेषां समर्थनं च याचन्ते।

उल्लेखनीयं यत् ५४५ सदस्यीयसंसदस्य २४० सीटैः सह भाजपा एकलबृहत्तमदलरूपेण उद्भूतवती अस्ति, २७२ सीटानां अर्धमार्गं प्राप्तुं न्यूनातिन्यूनं ३२ सीटानां समर्थनस्य आवश्यकता वर्तते।१६ सीटैः टीडीपी, १२ सीटैः सह जदयू च उद्भूताः यथा शक्तिगतिविज्ञाने सर्वाधिकं महत्त्वपूर्णं यतः तेषां एकस्मिन् आघाते यथास्थितिं परिवर्तयितुं क्षमता वर्तते।

संजय राउतः अपि अवदत् यत् INDIA-खण्डः प्रतीक्षां कर्तुं पश्यितुं च सज्जः अस्ति यदा एनडीए-दावः सर्वकारस्य गठनस्य दावान् करोति, यत् पीएम मोदी-महोदयस्य नेतृत्वे क्रमशः तृतीयं कार्यकालम् अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि व्यंग्यात्मकं जिबें गृहीत्वा राउतः अवदत् यत् 'वृद्धः नेता गंगापुत्रः च' २४० आसनानि जित्वा स्वपक्षस्य कृते महत् जनादेशं अर्जितवान् अतः वयं तान् 'पेहले आप, उन्के बाद' इति प्रस्तावयित्वा 'यथोचितं सम्मानं' ददामः हुम्' ।

एकं खननं अधिकं कृत्वा सः अवदत् यत् प्रधानमन्त्री तृतीयपदार्थं ‘तीसरी कसम’ ग्रहीतुं उत्सुकः अस्ति, तेषां अस्मिन् विषये किमपि संकोचः नास्ति।

“यदि सः तीसरी कसमे असफलः भवति तर्हि वयं चौथी कसमं पश्यामः” इति सः अपि अवदत् ।