सः आयुषमन्त्रालयस्य केन्द्रीयराज्यमन्त्री (स्वतन्त्रप्रभारः) अपि कार्यं करिष्यति ।

“प्रभारग्रहणात् पूर्वं जाधवः स्वनिवासस्थाने एकं रोपं रोपितवान्” इति मन्त्रालयः अवदत् । प्रभारं स्वीकृत्य सः स्वस्य अङ्गदानस्य अपि प्रतिज्ञां कृतवान् ।

जाधवः पूर्वं महाराष्ट्रस्य विधानसभायाः सदस्यत्वेन त्रयः कार्यकालाः, क्रीडा-युवा-कल्याण-सिञ्चन-राज्यमन्त्री इति च विभिन्नेषु पदेषु महाराष्ट्र-जनानाम् प्रतिनिधित्वं कृतवान् आसीत्

सः २००९, २०१४, २०१९ तमे वर्षे पुनः २०२४ तमे वर्षे बुलधनक्षेत्रात् लोकसभा सदस्यत्वेन निर्वाचितः अभवत् ।१९९७ तः १९९९ पर्यन्तं महाराष्ट्रसर्वकारस्य क्रीडा-युवाकल्याण-सिञ्चनराज्यमन्त्री अपि आसीत्

लोकसभायां ग्रामीणविकासस्य पंचायतीराजस्य च स्थायीसमितेः अध्यक्षः, संचारसूचनाप्रौद्योगिक्याः स्थायीसमितेः अध्यक्षः इत्यादयः प्रमुखाः पदाः स्वीकृताः सन्ति ।