नवीदिल्ली, केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे अवदत् यत् केरलसर्वकाराय राज्ये सम्भाव्यजलप्रलयस्य भूस्खलनस्य च विषये बहुविधाः अग्रिमचेतावनीः प्रेषिताः, ये २३ जुलैतः आरभ्य एनडीआरएफ-दलाः नव एव तस्मिन् दिने राज्यं प्रति त्वरितरूपेण प्रेषिताः .

वायनाडस्थितेः विषये लोकसभायां राज्यसभायां च ध्यानं आह्वयितुं प्रस्तावानां उत्तरं दत्त्वा शाहः अवदत् यत् यदि केरलसर्वकारेण पूर्वचेतावनीषु ध्यानं दत्तं वा राज्ये एनडीआरएफ-दलानां अवरोहणकारणात् सचेष्टितं वा स्यात् तर्हि अनेकेषां प्राणानां रक्षणं कर्तुं शक्यते स्म।

"अहं कस्यचित् किमपि आरोपं कर्तुम् न इच्छामि। एषः समयः केरलस्य जनानां, सर्वकारेण च सह दृढतया स्थातुं समयः। अहं सदनं आश्वासयितुम् इच्छामि यत् दलराजनीतिं न कृत्वा नरेन्द्रमोदीसर्वकारः शिला इव स्थास्यति जनाः केरलसर्वकारश्च तत्र कोऽपि संदेहः न भवेत्" इति सः अवदत्।

उभयसदनेषु विपक्षसदस्याः प्राकृतिकविपदानां कृते पूर्वचेतावनीव्यवस्थानां आवश्यकतायां बलं दत्तवन्तः ततः परं शाहस्य एतत् वचनं कृतम्।

सः अवदत् यत् २०१४ तः पूर्वं भारते आपदाविषये उद्धारकेन्द्रितः दृष्टिकोणः आसीत्, परन्तु २०१४ तमवर्षस्य अनन्तरं मोदी-सर्वकारः शून्य-अपघात-पद्धत्या अग्रे गच्छति इति सः अवदत् ।

भारतं शीर्षचतुर्-पञ्च-देशेषु अन्यतमम् अस्ति येषु आपदानां पूर्वानुमानं कर्तुं क्षमता अस्ति, सप्तदिनानि पूर्वमेव इति शाहः अवदत्, वर्षा, चक्रवात, उष्णतरङ्ग, शीततरङ्ग, सुनामी, भूस्खलनं, विद्युत् अपि कृते पूर्वचेतावनीव्यवस्थाः स्थापिताः सन्ति इति च अवदत्।

"अहं किमपि वक्तुं न इच्छामि स्म, परन्तु सर्वकारस्य पूर्वचेतावनीव्यवस्थानां विषये प्रश्नः कृतः। केवलं 'कृपया अस्मान् शृणुत' इति उद्घोषयन्तु, कृपया ये चेतावनीः निर्गताः सन्ति, तान् पठन्तु" इति शाहः अवदत्।

सः अवदत् यत् ओडिशा-नगरे यत्र एकदा चक्रवात-कारणात् सहस्राणि जनानां प्राणाः नष्टाः आसन्, तत्र पूर्वसूचनानुसारं कार्यं कृत्वा प्राकृतिक-आपदानां कारणेन मृत्योः न्यूनीकरणं कर्तुं सफला अभवत्।

लोकसभायां केचन उष्णक्षणाः दृष्टाः यतः भाजपासदस्यः तेजस्वीसूर्यः दावान् अकरोत् यत् पूर्वलोकसभायां वायनाडस्य प्रतिनिधित्वं कृतवान् राहुलगान्धी स्वनिर्वाचनक्षेत्रे भूस्खलनस्य विषयं कदापि न उत्थापितवान्।

सूर्यः अपि दावान् अकरोत् यत् केरल-आपदा-प्रबन्धन-संस्थायाः अनुशंसानाम् अभावे अपि धार्मिक-सङ्गठनानां कथित-दबावस्य कारणेन वायनाड्-देशे अवैध-अतिक्रमणानि न दूरीकृतानि।

सूर्यस्य वचनेन काङ्ग्रेसस्य सदस्यैः विरोधः कृतः येन सभापतिः ओम बिर्ला इत्ययं कार्यवाही संक्षेपेण स्थगयितुं बाध्यः अभवत्।

सूर्यस्य स्पष्टे रक्षणे शाहः अवदत् यत् प्रायः षड् वर्षाणि पूर्वं आईआईटी-दिल्ली-नगरस्य विशेषज्ञाः भूस्खलन-प्रभावितक्षेत्रेभ्यः जनान् स्थानान्तरयितुं सुझावम् अददुः, परन्तु तेषां सल्लाहस्य बोधः न कृतः।

सः अवदत् यत् राहत-उद्धार-कार्यक्रमेषु सम्बद्धाः सर्वे ऊर्ध्वाधराः नियोजिताः सन्ति, यत्र सेना, वायुसेना अपि च एकः लघुः यूनिट् सीआईएसएफ अपि अस्ति यः क्षेत्रे नियुक्तः आसीत्।

शाहः उक्तवान् यत् २३ जुलै दिनाङ्के सप्तदिनानि पूर्वं, ततः पुनः २४ जुलै दिनाङ्के, जुलै २५ दिनाङ्के च २६ जुलै दिनाङ्के सूचितं यत् २० से.मी.तः अधिकं वर्षा भविष्यति, भूस्खलनस्य सम्भावना अस्ति, तत्र क पङ्कस्य दौर्गन्धः, तस्य अधः निहितः भूत्वा जनाः अपि म्रियन्ते स्म ।

काङ्ग्रेसनेता राहुलगान्धी इत्यस्य उपरि स्पष्टतया खनने शाहः अवदत् यत्, "किन्तु केचन जनाः भारतीयस्थलानि न उद्घाटयन्ति, केवलं विदेशीयस्थलानि, अधुना विदेशेषु (जालस्थलेषु) एषा पूर्वचेतावनीव्यवस्था न दर्शयिष्यति, भवद्भिः अस्माकं साइट् उद्घाटयितुं प्रवृत्ताः भविष्यन्ति" इति।

शाहः अवदत् यत्, "अहं पुनः वक्तुम् इच्छामि यत् पूर्वसूचना दत्ता अतः वयं तत्र जुलैमासस्य २३ दिनाङ्के नव एनडीआरएफ-दलानि प्रेषितवन्तः यदा तु कालः (३० जुलै) त्रीणि दलानि प्रेषितानि।

राज्यसभायां ध्यानं आह्वयितुं प्रस्तावस्य उत्तरं दत्त्वा गृहराज्यमन्त्री नित्यानन्दरायः अवदत् यत् एतावता १३३ शवः प्राप्ताः, मृतानां संख्या अपि अधिकं वर्धयितुं शक्नोति।

चर्चायां भागं गृहीत्वा जॉन् ब्रिटास् माकपा केरलदेशे यत् भूस्खलनं जातम् इति सर्वाधिकं दुष्टं भूस्खलनं इति उक्तवान्, तथा च केन्द्रं 'राष्ट्रीय-आपदा' इति घोषयितुं आग्रहं कृतवान्

जेबी माथेर हिशाम् (काङ्ग्रेस) अपि वायनाड्-दुःखदघटनायाः राष्ट्रिय-आपदः इति घोषयितुं आग्रहं कृतवान् तथा च एतादृशानां प्राकृतिक-आपदानां पूर्व-चेतावनी-व्यवस्थाः नास्ति इति शोकं कृतवान् राघवचढा (आएपी) "भविष्यत्काले एतादृशानां दुर्भाग्यपूर्णघटनानां कृते स्वं सज्जीकर्तुं" उपायानां भागरूपेण पूर्वचेतावनीव्यवस्थानां सुदृढीकरणस्य अपि आह्वानं कृतवान्

प्रफुल्ल पटेल (एनसीपी), एम थम्बिदुराई (एआईएडीएमके) इत्यनेन अपि वायनाड-दुःखदं राष्ट्रिय-आपदं घोषयितुं आह्वानस्य समर्थनं कृतम् ।

लोकसभायां विपक्षनेता राहुलगान्धी भूस्खलनग्रस्तस्य वायनाडस्य जनानां कृते सर्वकारेण आग्रहं कृतवान् यत् सः सर्वकारेण सर्वकारेण आग्रहं कृतवान् यत् सः भूस्खलनग्रस्तस्य वायनाडस्य जनानां कृते सर्वकारेण सर्वकारेण सहायतां प्रसारयतु, तत्रत्यां "पारिस्थितिकीविषयं" अपि अवलोकयतु।