नवीदिल्ली [भारत], दिल्लीन्यायालयेन मुख्यमन्त्री अरविन्द केजरीवालं कथिते आबकारीपुलिसप्रकरणे जमानतम् अनुमोदितस्य अनन्तरं आम आदमीपक्षस्य कानूनीदलेन उक्तं यत् प्रवर्तननिदेशालयस्य (ईडी) दलस्य नेतारणाम् विरुद्धं कोऽपि प्रमाणं नास्ति तथा च आरोपः कृतः यत् एषः प्रकरणः भारतीयजनतापक्षस्य षड्यंत्रम् आसीत् ।

गुरुवासरे एएनआई इत्यनेन सह पार्टीसुप्रीमो इत्यस्य जमानतप्राप्तेः विषये वदन् आप लीगल सेल् इत्यस्य राज्याध्यक्षः संजीव नसियार् इत्यनेन आरोपः कृतः यत् ईडी "कस्यचित् दबावेन" कार्यं करोति।

"सत्यं विजयं प्राप्तम्। एषः प्रकरणः मिथ्या आसीत्, भाजपापक्षस्य षड्यंत्रम् आसीत्। देशस्य अस्माकं सर्वेषां च कृते आपपक्षस्य कृते एषा महती विजयः। अस्माकं कस्यापि नेतारस्य विरुद्धं ईडी इत्यस्य प्रमाणं नास्ति, ते च अन्तर्गतं कार्यं कुर्वन्ति।" someone's pressure ते अरविन्द केजरीवालस्य राजनैतिकजीवनं समाप्तुं इच्छन्ति स्म किन्तु ते अस्मिन् असफलाः अभवन्" इति अधिवक्ता संजीव नासियरः अवदत्।

आपस्य कानूनीदलस्य भागः अधिवक्ता ऋषिकेशकुमारः अवदत् यत्, "अरविन्द केजरीवालः एकलक्षरूप्यकाणां जमानतबन्धनेन जमानतम् अङ्गीकृतवान्। श्वः अपराह्णपर्यन्तं अरविन्द केजरीवालः जेलतः बहिः आगमिष्यति। आपा-नेतृणां, देशस्य, जनानां च कृते एषा महती विजयः अस्ति।" ."

आपस्य राष्ट्रियप्रवक्त्री प्रियङ्का कक्करः दावान् अकरोत् यत् पीएमएलए-प्रकरणे नियमितरूपेण जमानतः निर्दोषतायाः अपेक्षया न्यूनः नास्ति।

प्रियङ्का कक्कर इत्यनेन उक्तं यत्, "एषः प्रकरणः सर्वथा नकली अस्ति, सम्पूर्णः प्रकरणः भाजपाकार्यालये एव लिखितः अस्ति। ऐतिहासिकं निर्णयं दत्तवान् इति न्यायालयस्य वयं बहु आभारी स्मः।"

दिल्लीमन्त्री आप नेता च सौरभभारद्वाजः अवदत् यत् एषः निर्णयः अस्माकं विधिव्यवस्थायां महत् उदाहरणं भविष्यति।