नेतन्याहू बुधवासरे विज्ञप्तौ उक्तवान् यत्, “प्यालेस्टिनीराज्यस्य मान्यतां दातुं कतिपयानां यूरोपीयदेशानां अभिप्रायः i आतङ्कवादस्य पुरस्कारः” इति।

"यहूदिया-समारिया-देशयोः (पश्चिमतटः ७ अक्टोबर्-मासस्य भयंकरं नरसंहारस्य समर्थनं करोति) अशीतिः प्रतिशतं प्यालेस्टिनी-जनाः इति सः प्रतिपादितवान् ।

"एतत् दुष्टं अवस्थां दातुं न शक्यते।"

"एतत् आतङ्कवादीराज्यं स्यात्। अयं ७ अक्टोबर्-मासस्य नरसंहारं पुनः पुनः कर्तुं प्रयतते; वयम् एतस्य सहमतिम् न दास्यामः" इति इजरायलस्य प्रधानमन्त्री प्रतिपादितवान्।

आतङ्कवादस्य पुरस्कृत्य शान्तिः न भविष्यति, न च अस्मान् हमास-सङ्घस्य पराजयात् न निवारयिष्यति इति नेतन्याहू अपि अवदत् ।

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य द्विराज्यसमाधानं स्वतन्त्रस्य प्यालेस्टिनीराज्यस्य कल्पनां करोति यत् इजरायलस्य पार्श्वे शान्तिपूर्वकं विद्यते ।

नेतन्याहू द्विराज्यसमाधानस्य विरोधं करोति, तथैव प्यालेस्टिनी-इस्लामवादी-हामा-आन्दोलनम् अपि ।

इजरायलस्य प्रधानमन्त्रिणः th प्यालेस्टिनीभिः सह सम्बन्धानां अधिकमेलनात्मकदृष्टिकोणस्य कृते स्वस्य अतिदक्षिणगठबन्धनसहभागिभ्यः अल्पं समर्थनं प्राप्नुयात्।

समीक्षकाः नेतन्याहू इत्यस्य उपरि बहुवारं आरोपं कृतवन्तः यत् सः गाजा-पट्ट्यां हमास-सङ्घस्य उदयं सहितवान् अथवा प्रोत्साहयति अपि ।

राष्ट्रपतिमहमूद अब्बासस्य अधिकमध्यमपक्षीयस्य फतहस्य प्रतिद्वन्द्वीरूपेण प्यालेस्टिनीराज्यस्य निवारणाय प्यालेस्टिनीजनानाम् विभाजनस्य कार्यं कृतवान् अस्ति ।

अनेकाः दक्षिणपक्षीयाः इजरायलीयाः प्यालेस्टिनीराज्यं इजरायलस्य कृते असह्यसुरक्षाजोखिमं मन्यन्ते ।




ख्ज़्