७ तमे जिटो इन्क्यूबेशन एण्ड् इनोवेशन फण्ड् (जीआईएफ) स्थापनादिने रूपकरूपेण शर्मा अवदत् यत्, "एकः संस्थापकः इति नाम्ना मम कम्पनी मम पुत्री इव अस्ति...कम्पनीरूपेण वयं परिपक्वाः भवन्ति स्म...इदं यथा क... पुत्री या विद्यालयस्य टॉपरः अस्ति, सा प्रवेशपरीक्षायाः मार्गे दुर्घटनाम् अवाप्तवती...तत् एव भावना यत् अल्पं व्यक्तिगतं, भावनात्मकं भावः अस्ति"।

आयोजने सः पेटीएम पेमेंट्स् बैंक् विषये भारतीयरिजर्वबैङ्कस्य (RBI) कार्यवाहीतः स्वस्य ज्ञातस्य विषये अपि उक्तवान्।

मुख्याधिकारी स्वीकृतवान् यत् एषः विघ्नः व्यक्तिगतस्तरस्य भावनात्मकरूपेण चुनौतीपूर्णः आसीत्, परन्तु व्यावसायिकरूपेण उत्तरदायित्वनिर्वहणे बहुमूल्यपाठरूपेण कार्यं कृतवान्

तदतिरिक्तं शर्मा स्वस्य स्वप्नानां महत्त्वाकांक्षाणां, उच्चनीचानां च विषये कथयति स्म ।

सः अवदत् यत् तस्य व्यक्तिगतमहत्वाकांक्षा १०० अरब डॉलरस्य कम्पनीनिर्माणम् अस्ति, सः इच्छति यत् पेटीएम इत्यस्य वैश्विकरूपेण भारतीयसंस्थारूपेण मान्यतां प्राप्नुयात् इति।

अपि च, सः अवदत् यत् कम्पनीं सूचीकृत्य "बहु अधिकं उत्तरदायित्वं परिपक्वता च" भवति, यस्य स्वकीयं मूल्यं आनन्दः च भवति ।

इदानीं पेटीएम-संस्थायाः एकीकृत-भुगतान-अन्तरफलक-(UPI)-व्यापारस्य पुनर्प्राप्तेः, सशक्त-स्थिरीकरणस्य च प्रारम्भिकानि लक्षणानि दृष्टानि, येन कम्पनीयाः कृते सशक्तं परिवर्तनं जातम्

पेटीएम-मञ्चे संसाधितानां यूपीआई-व्यवहारानाम् कुलमूल्यं मे-मासे १.२४ खरब-रूप्यकाणि यावत् वर्धितम्, यस्य पृष्ठे कम्पनी यूपीआई-इत्यत्र क्रेडिट्-कार्ड-इत्यादीनां उपयोक्तृणां कृते अनेकाः उपक्रमाः प्रारब्धवती, तथैव यूपीआई-लाइट्-इत्यत्र लीवरं धक्कायति स्म