नवीदिल्ली [भारत], वन ९७ कम्युनिकेशन्स् लिमिटेड् (ओसीएल), यस्य ब्राण्ड् पेटीएम इत्यस्य स्वामित्वं वर्तते, तस्य यात्राक्षेत्रे प्रगतिम् अकुर्वन् स्काईस्कैनर्, गूगल फ्लाइट्स्, वेगो इत्यादीनां प्रमुखवैश्विकयात्रामेटा प्लेटफॉर्मैः सह गठबन्धनं कृतवान्

एकस्य प्रेसविज्ञप्त्यानुसारं एतेषां प्रमुखमञ्चैः सह एकीकरणेन Paytm यात्राविकल्पानां विस्तृतश्रेणीं, प्रतिस्पर्धात्मकमूल्यनिर्धारणं, निर्विघ्नं बुकिंग् अनुभवं च प्रदातुं समर्थं भवति

२०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके पेटीएम-संस्थायाः उड्डयन-बुकिंग्-मध्ये वर्षे वर्षे प्रायः १९ प्रतिशतं वृद्धिः अभवत्, यत् उद्योगस्य प्रायः ३ प्रतिशतं वृद्धि-दरं महत्त्वपूर्णतया अतिक्रान्तवान्

विपण्यभागस्य एषा ऊर्ध्वगामिनी प्रवृत्तिः यात्राविपण्ये पेटीएम-संस्थायाः वर्धमानं प्रभावं प्रकाशयति । कम्पनी एप्रिलमासे अन्तर्राष्ट्रीयटिकटबुकिंग् इत्यस्मिन् वर्षे वर्षे १५ प्रतिशतं उल्लेखनीयवृद्धिं अपि ज्ञापयति, येन प्रतिस्पर्धात्मकमूल्यानां निर्बाधसेवानां च कृते प्राधान्ययात्राबुकिंग् मञ्चरूपेण स्वप्रतिष्ठा सुदृढा अभवत्

Q4'24 मध्ये रेलबुकिंग् कृते द्वितीय-बृहत्तमः ऑनलाइन-यात्रा-सङ्ग्रहकः (OTA) इति रूपेण, Paytm अभिनव-विशेषताभिः सह स्वस्य ग्राहक-अनुभवं निरन्तरं वर्धयति

गारण्टीकृतसीटसहायता, सुलभतत्कालबुकिंग् इत्यादीनां नूतनानां प्रस्तावानां कृते रेलयात्रा अधिका सुलभा सुलभा च अभवत्, येन सम्पूर्णे भारते लघुनगरेभ्यः नगरेभ्यः च यात्रिकाणां आवश्यकताः पूर्यन्ते

ग्राहककेन्द्रितेन पद्धत्या रेलयात्राक्षेत्रे पेटीएम-संस्थायाः स्थितिः सुदृढा अभवत् ।

पेटीएम इत्यनेन कम्बोडिया अङ्कोर् एयर, सलामएयर, फ्लाईडुबाई इत्यादीनां विमानसेवानां आन्बोर्डिंग् कृत्वा अन्तर्राष्ट्रीययात्रासूचीं अपि विस्तारिता अस्ति ।

एषः विस्तारः यात्रिकाणां कृते अन्तर्राष्ट्रीयविमानविकल्पानां विस्तृतपरिधिं प्रदाति, येन समग्रयात्रानुभवः वर्धते ।

कम्पनीयाः हाले एव एनडीसी (नवीनवितरणक्षमता) अमाड्यूस् इत्यनेन सह एकीकरणं, यस्मिन् सिङ्गापुरविमानसेवा, कतारवायुसेवा च सन्ति, महत्त्वपूर्णं मीलपत्थरं प्रतिनिधियति

एतत् एकीकरणं कृत्रिमबुद्धेः लाभं गृहीत्वा विमानसेवाभ्यः प्रत्यक्षतया अधिकव्यक्तिगतयात्राविकल्पान्, संकुलं च प्रदाति, येन ग्राहकानाम् बुकिंग्-अनुभवः सुदृढः भवति

विमानयानानां रेलयानानां च अतिरिक्तं पेटीएम इत्यनेन मेट्टर् इत्यादीनां नूतनानां संचालकानाम् समावेशं कृत्वा बसयात्राविभागे स्वस्य सेवाप्रस्तावस्य विस्तारः कृतः ।

एषः विस्तारः ग्राहकाः विस्तृतविविधयात्राविकल्पेभ्यः चयनं कर्तुं शक्नुवन्ति, येन मञ्चस्य आकर्षणं अधिकं वर्धते ।

निःशुल्करद्दसेवायाः आरम्भेण विशेषतः रेलयानेषु बसयानेषु च महती वृद्धिः अभवत्, तदनन्तरं विमानयानानि अपि अभवन् ।

एतत् विशेषता ग्राहकानाम् अधिकं लचीलतां मनःशान्तिं च प्रदाति, येन यात्रायोजनाः परिवर्तनशीलपरिस्थितेः अनुकूलाः भवन्ति ।

Paytm इत्यस्य प्रवक्ता अवदत् यत्, "वयं अस्माकं यात्राव्यापारप्रस्तावानां विस्तारं कर्तुं समग्रग्राहकानाम् अनुभवं च वर्धयितुं प्रतिबद्धाः स्मः। वैश्विकयात्रासङ्ग्रहकर्तृभिः प्रमुखविमानसेवाभिः सह अस्माकं साझेदारी, कृत्रिमबुद्धेः एकीकरणेन सह मिलित्वा, निर्विघ्नं, सुविधाजनकं, तथा प्रतिस्पर्धात्मकयात्रासमाधानं यथा यथा वयं निरन्तरं नवीनतां वर्धयामः तथा तथा अस्माकं ग्राहकानाम् कृते असाधारणं मूल्यं श्रेष्ठं यात्रानुभवं च प्रदातुं लक्ष्यते।"

एतैः उन्नतिभिः सह पेटीएम सुविधां, व्यापकसमाधानं, नवीनविशेषतां च संयोजयित्वा यात्रा-उद्योगे क्रान्तिं कुर्वन् अस्ति ।

इयं वृद्धिः Paytm इत्यस्य व्यापकदृष्ट्या सह सङ्गता अस्ति यत् उन्नतप्रौद्योगिक्याः लाभं गृहीत्वा व्यावसायिकसञ्चालनं ग्राहकसन्तुष्टिं च वर्धयितुं तस्य विविधसेवानां श्रेण्यां भवति।