Ranchi, झारखण्डसर्वकारः पूर्वभारतस्य प्रथमं विश्वविद्यालयं राज्ये शारीरिकरूपेण अशक्तछात्राणां कृते उद्घाटयितुं योजनायां कार्यं कुर्वन् अस्ति इति गुरुवासरे एकः मन्त्री अवदत्।

प्रस्ताविते विश्वविद्यालये विकलाङ्गछात्राणां आवश्यकतानुसारं शिक्षा प्रदास्यति इति सः अवदत्।

उच्चतर-तकनीकी-शिक्षामन्त्री चम्पाई सोरेन् इत्यनेन अधिकारिभ्यः निर्देशः दत्तः यत् ते रांची-नगरे शारीरिक-अशक्त-छात्राणां कृते विश्वविद्यालयं उद्घाटयितुं प्रस्तावः सज्जीकुर्वन्तु।

झारखण्डस्य पूर्वमुख्यमन्त्री सोरेन् अपि अधिकारिभिः सह समागमं कृत्वा स्वविभागस्य कार्यप्रगतेः समीक्षां कृतवान् ।

"अक्षमछात्राणां कृते विशेषपाठ्यक्रमस्य, शैक्षिकसाधनस्य च व्यवस्था भविष्यति। तेषां आवश्यकतानुसारं शिक्षा प्रदत्ता भविष्यति" इति सोरेन् आधिकारिकविज्ञप्तौ अवदत्।

विभागेन ‘नवोथान छात्रवृत्तियोजना’ अपि प्रस्ताविता, यस्याः अन्तर्गतं राज्यस्य योग्यानां अनाथानाम् शारीरिकरूपेण च चुनौतीपूर्णानां छात्राणां पूर्णपाठ्यक्रमशुल्कं (प्रतिवर्षं अधिकतमं १० लक्षरूप्यकाणि यावत्) प्रतिपूर्तिं करिष्यति इति वक्तव्ये उक्तम्।

तदतिरिक्तं एतेषां छात्राणां निवासस्थानस्य, भोजनव्यवस्थायाः च कृते प्रतिवर्षं ४८,००० रूप्यकाणां सहायता भविष्यति।

गिरिडीह-साहेबगञ्ज-देवघर-खुन्टी-गुमला-जमशेदपुर-नगरेषु नूतनानां विश्वविद्यालयानाम् उद्घाटनस्य प्रस्तावस्य विषये सभायां विस्तरेण चर्चा कृता इति तत्र उक्तम्।