ललितपुर (उत्तरप्रदेश) केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे उत्तरप्रदेशस्य देशनिर्मितपिस्तौलनिर्माणराज्यात् तोपगोलानिर्माणराज्ये परिवर्तनं प्रकाशितवान्।

द्वितीयं कार्यकालं याचमानस्य भाजपायाः झान्सीप्रत्याशी अनुरागशर्मा इत्यस्य पक्षे ललितपुरे निर्वाचनसभां सम्बोधयन् केन्द्रीयगृहमन्त्री उक्तवान् यत् नरेन्द्रमोदी प्रधानमन्त्री, योगी आदित्यनाथः मुख्यमन्त्री अभवत् ततः परं राज्यस्य विकासः आरब्धः।

शाहः अवदत्, “एकः समयः आसीत् यदा उत्तरप्रदेशे स्वदेशीयाः पिस्तौलाः निर्मिताः आसन् । पीएम मोदी बुण्डेलखण्डे रक्षागलियारं निर्मितवान् अधुना तोपकन्दुकाः अत्र लोकप्रियाः सन्ति।

सः अवदत् यत् "यदि पाकिस्तानः किमपि त्रुटिं करोति" तर्हि बुण्डेलखाननगरे निर्मितस्य गोलाकारस्य उपयोगः देशस्य "विनाशाय" भविष्यति।शाहः काङ्ग्रेसनेता मणिशङ्कर ऐयरस्य परमाणुबम्बटिप्पण्याः अपि आलोचनां कृतवान्, येन राजनैतिकविवादः उत्पन्नः।

"मणिशङ्कर ऐयरः उक्तवान् यत् पाकिस्तानस्य आदरः करणीयः यतः तस्य समीपे परमाणुबम्बः अस्ति तथा च देशेन पीओके (पाकिस्तान-कब्जितं काश्मीरम्) माङ्गं न कर्तव्यम्। परन्तु एतत् नरेन्द्रमोदी-सर्वकारः अस्ति। वयं परमाणुबम्बस्य भयं न कुर्मः। पीओके भारतं तेषां एव अस्ति।" अस्माकं च तत् भविष्यति।,

सामाजिकमाध्यमेषु वायरल् जातः कथिते विडियोक्लिप् मध्ये ऐयरः वदति यत् भारतेन पाकिस्तानस्य सार्वभौमराष्ट्रत्वेन सम्मानः कर्तव्यः, तस्य सह वार्तालापः कर्तव्यः यतः तस्य समीपे परमाणुबम्बः अपि अस्ति। सः तस्मिन् भिडियायां संकेतं दत्तवान् यत् यदि कश्चन "उन्मत्तः" तत्र सत्तां प्राप्य परमाणुबम्बस्य उपयोगं करोति तर्हि भारते अपि तस्य प्रभावः भविष्यति।

यदा ऐयरः उक्तवान् यत् भाजपायाः निर्वाचनप्रचारः क्षुब्धः अस्ति इति कारणेन एषः भिडियो पुरातनः अस्ति, अधुना च अस्वस्थः अस्ति, तदा काङ्ग्रेसपक्षः अवदत् यत् कतिपयेभ्यः मासेभ्यः पूर्वं ऐयर इत्यनेन कृताभिः टिप्पण्याभिः सह सः सर्वथा असहमतः अस्ति।

विपक्षे परोक्षं आक्रमणं कृत्वा मन्त्री अवदत्, "इयं भूमिः मुगल-आङ्ग्लानां विरुद्धं युद्धं कृतवती। अधुना बुण्डेलखण्डम् अपि अस्माकं देशे वर्तमानस्य 'देसी-अङ्ग्ले'-विरुद्धं पुनः युद्धं कर्तव्यं भविष्यति।,

झांसी संसदीय निर्वाचनक्षेत्रे झांसमण्डलस्य त्रीणि विधानसभाक्षेत्राणि – बबीना, झांसी तथा मौरानीपुर (अनुसूचित जाति) तथा च पड़ोसी ललितपुरमण्डलस्य द्वे – ललितपुर तथा मेहरौनी (अनुसूचित जाति)

झांसी लोकसभासीटस्य मुख्यप्रतियोगिता भाजपासांसदस्य अनुरागशर्मा तथा काङ्ग्रेसस्य पूर्वकेन्द्रीयमन्त्री प्रदीपजैन 'आदित्य' इत्येतयोः मध्ये भवति।

लोकसभानिर्वाचनस्य पञ्चमचरणस्य २० मे दिनाङ्के झान्सीनगरे मतदानं भविष्यति।