वाशिंगटन, एकः अवज्ञाकारी अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन आग्रहः कृतः यत् सः पुनः निर्वाचनं प्राप्तुं योग्यः च अस्ति तथा च नवम्बरमासे स्वस्य रिपब्लिकनप्रतिद्वन्द्वी डोनाल्ड ट्रम्पं पराजयितुं योग्यः अस्ति, यदा अपि द्वौ कष्टप्रदौ दोषौ तस्य वयसः, फिटनेसस्य च चिन्ताम् अङ्गीकृत्य तस्य प्रयत्नाः क्षतिं कृतवन्तः।

अत्र नाटो-शिखरसम्मेलनस्य समापनसमये गुरुवासरे उच्चदावयुक्ते एकलवार्तासम्मेलने बाइडेन् अवदत् यत् कोऽपि मतदानः वा व्यक्तिः वा तस्मै न वदति यत् सः सम्प्रति पुनर्निर्वाचनं जितुम् न शक्नोति इति। तदेव एकमात्रं मार्गं सः स्वस्य राष्ट्रपतिपदस्य समाप्तिविषये विचारयिष्यति।

“अहं धावितुं निश्चितः अस्मि” इति ८१ वर्षीयः बाइडेन्, प्राचीनतमः उपविष्टः अमेरिकीराष्ट्रपतिः अवदत् ।“तथ्यं तु एतत् यत् विचारः अस्ति यत् अहं मन्ये अहं राष्ट्रपतिपदार्थं धावितुं सर्वाधिकं योग्यः व्यक्तिः अस्मि। अहं तं (ट्रम्पं) एकवारं ताडितवान्, पुनः ताडयिष्यामि। द्वितीयं.. टिकटस्य चिन्तायां सिनेटर-काङ्ग्रेस-सदस्याः पदं प्रति धावन्ति इति विचारः असामान्यः नास्ति तथा च अहं योजयितुं शक्नोमि, न्यूनातिन्यूनं पञ्च राष्ट्रपतिः धावन्ति वा वर्तमान-राष्ट्रपतिः वा आसन् येषां संख्या मम अपेक्षया न्यूना आसीत् यत् इदानीं पश्चात् एकस्मिन् अभियाने अस्ति,” बाइडेन् उक्तवान्‌।

“अतः अस्मिन् अभियाने दूरं गन्तुं वर्तते, अतः अहं केवलं चलन् एव भविष्यामि, चलन् एव भविष्यामि” इति सः अवदत् ।

प्रश्नोत्तरसत्रस्य आरम्भे बाइडेन् इत्यनेन उपराष्ट्रपतिं कमला हैरिस् इत्यस्य मानसिकतीक्ष्णतां परितः वर्धमानानाम् प्रश्नानां मध्ये पूर्वराष्ट्रपतिः ट्रम्पः इति भूलवशं उल्लेखितम्।सः अवदत् यत् हैरिस् राष्ट्रपतित्वेन अपि योग्यः अस्ति, यद्यपि सः समर्थने तस्याः दुर्नामकरणं कृतवान् ।

“उपराष्ट्रपतिं ट्रम्पं उपराष्ट्रपतित्वेन न चिनोमि यदि सा राष्ट्रपतित्वस्य योग्यतां न प्राप्नोति” इति बाइडेन् अवदत् ।

सः पूर्वमेव एतादृशी एव त्रुटिं कृतवान्, नाटो-कार्यक्रमस्य समये युक्रेन-राष्ट्रपतिं वोलोडिमिर्-जेलेन्स्की-इत्यस्य परिचयं कुर्वन् अकस्मात् “राष्ट्रपतिः पुटिन्” इति आह्वयत् ।सः डेमोक्रेटिक-टिकटात् पदं त्यक्तुं वर्धमानसङ्ख्यायाः डेमोक्रेट्-पक्षस्य याचनां अवहेलनां कुर्वन् आसीत् ।

केषाञ्चन डेमोक्रेटिक-विधायकानां भयानां अभावेऽपि सः दौड-मध्ये स्थातुं निश्चितः अस्ति वा इति पृष्टः बाइडेन् अवदत् यत्, “अहं धावने दृढनिश्चयः अस्मि, परन्तु अहं मन्ये यत् महत्त्वपूर्णं यत् अहं दृष्ट्वा भयान् शान्तं करोमि - ते मां बहिः पश्यन्तु इति। ते मां बहिः पश्यन्तु” इति ।

सः अवदत् यत् तस्य अभियानं प्रबलं “टॉस्-अप-राज्येषु” परिश्रमं कुर्वन् अस्ति ।"..पश्यन्तु, मम अधिकं कार्यं प्राप्तम्। अस्माकं अधिकं कार्यं समाप्तं कर्तव्यम् अस्ति। वयं एतावता प्रगतिम् अकरोम। चिन्तयतु यत् वयं आर्थिकदृष्ट्या शेषविश्वस्य सापेक्षतया कुत्र स्मः। मम नाम वदतु एकः विश्वनेता यः न करिष्यति।" अस्माकं अर्थव्यवस्थायाः सह स्थानानां व्यापारं कर्तुम् इच्छन्ति।

“श्रमिकवर्गस्य जनानां साहाय्यस्य आवश्यकता अद्यापि वर्तते। निगमलोभः अद्यापि मुक्तः अस्ति। महामारीतः परं निगमलाभः दुगुणः अभवत् । ते अधः आगच्छन्ति अतः अहं आशावादी अस्मि यत् कुत्र गच्छन्ति इति” इति सः प्रतिपादितवान्।

बाइडेन् अपि अवदत् यत् सः स्वस्य पुनर्निर्वाचनं याचते न तु स्वस्य विरासतां कृते।“अहं मया आरब्धं कार्यं पूर्णं कर्तुं अस्मिन् अस्मि। यथा भवन्तः स्मर्यन्ते, अवगम्यते यत् भवद्भिः बहवः बहवः अर्थशास्त्रज्ञाः च चिन्तयन्ति स्म यत् मया प्रस्ताविताः मम प्रारम्भिकाः उपक्रमाः तत् कर्तुं न शक्नुवन्ति यतोहि एतेन महङ्गानि भविष्यन्ति |. विषयाः आकाशगतिम् गच्छन्ति। ऋणं उपरि गन्तुं गच्छति। मुख्यधारा-अर्थशास्त्रज्ञाभ्यः इदानीं किं शृणोषि?”

“षोडश आर्थिकनोबेल्-पुरस्कारविजेतारः अवदन् यत् अहं नरकं कार्यं कृतवान्, यत् मम एतावता योजनायाः अन्तर्गतं भविष्ये च यदि अहं पुनः निर्वाचितः अस्मि तर्हि किं भविष्यति, यत् विषयाः बहु सुदृढाः भविष्यन्ति इति। अस्माकं अर्थव्यवस्था वर्धमाना अस्ति। अहं यदा निर्वाचितः अभवम् तदा अहं दृढनिश्चयः आसम् यत् यदि धनिनः अतीव उत्तमं कार्यं कुर्वन्ति तर्हि अन्ये सर्वे उत्तमं करिष्यन्ति इति trickle-down economic सिद्धान्तं निवारयितुं” इति राष्ट्रपतिः अवदत्।

बाइडेन् इत्यनेन स्वसहायकान् अवदत् यत् पूर्वं शयनं कृत्वा सायं अष्टवादनस्य समीपे सभायाः समाप्तिः आवश्यकी इति उक्तं समाचारं बाइडेन् खण्डितवान् ।“तत् सत्यं नास्ति... मया यत् उक्तं तत् आसीत्, मम प्रतिदिनं सप्तवादनात् आरभ्य अर्धरात्रे शयनं कर्तुं स्थाने, मम कृते किञ्चित् अधिकं गतिं कर्तुं चतुरतरं भविष्यति। अहं च अवदम्, उदाहरणार्थं, ८:००, ७:००, ६:०० वादनस्य वस्तूनि, ९:०० वादने धनसङ्ग्रहस्य आरम्भस्य स्थाने ८:०० वादने आरभ्यताम्। जनाः १०:०० वादनपर्यन्तं गृहं गन्तुं प्राप्नुवन्ति । तदेव अहं वदामि” इति सः अवदत्।

२०२० तमे वर्षे यदा सः अवदत् यत् सः डेमोक्रेटिक-नेतृणां कनिष्ठ-नवीन-पीढीयाः सेतु-उम्मीदवारी भविष्यति इति यदा पृष्टः तदा तस्य मनः किं परिवर्तितम् इति तदा बाइडेन् अवदत् यत् – “यत् परिवर्तनं जातम् तत् अर्थव्यवस्थायाः दृष्ट्या मया उत्तराधिकाररूपेण प्राप्तायाः परिस्थितेः गुरुत्वं, अस्माकं विदेशनीतिः आन्तरिकविभागः च” इति ।

बाइडेन् चीनदेशेन सह स्पर्धा, इजरायल-हमास-युद्धं च सहितं कण्टकयुक्तेषु विदेशनीतिविषयेषु अपि विस्तृतं टिप्पणं कृतवान् ।सः अवदत् यत् सः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्मै गाजा-पट्टिकायाः ​​कब्जातः दूरं चेतवति स्म।

सः अवदत् यत् सः चीनदेशस्य राष्ट्रपतिना शी जिनपिङ्गेन सह प्रत्यक्षतया सम्पर्कं कृतवान् यत् सः चेतयति यत् सः युक्रेनदेशे रूसस्य युद्धस्य अधिकं समर्थनं न दास्यतु, परन्तु व्लादिमीर् पुटिन् इत्यनेन सह न, यस्य सः अवदत् यत् “अधुना मम तस्य समीपे वक्तुं कारणं नास्ति” इति।

बाइडेन् इत्यनेन उक्तं यत् सः कब्जायाः सर्वथा विरोधं करोति, अफगानिस्तानस्य एकीकरणाय च प्रयतते। सः अवदत् यत् ओसामा बिन् लादेन् इत्यस्य वधं कृत्वा अमेरिकादेशः देशं त्यक्तुम् अर्हति स्म ।“कुत्रापि कब्जाकरणस्य आवश्यकता नास्ति। ये जनाः कार्यं कृतवन्तः तेषां पश्चात् गच्छतु। भवन्तः स्मर्यन्ते यत् अहम् अद्यापि तदर्थं आलोचनां प्राप्नोमि, परन्तु अहं कब्जायाः सर्वथा विरोधी आसीत्, अफगानिस्तानस्य एकीकरणाय च प्रयतमानोऽस्मि” इति सः पत्रकारसम्मेलने पत्रकारैः सह अवदत्।

“एकदा वयं बिन् लादेन् प्राप्तवन्तः तदा अस्माभिः अग्रे गन्तव्यम् आसीत् यतोहि अस्माकं मध्ये नासीत् -- तथा च कदापि कोऽपि तस्य देशस्य एकीकरणं न करिष्यति” इति सः अवदत् ।

“अहं तस्य प्रत्येकं इञ्चं अतिक्रान्तवान् -- न तु प्रत्येकं इञ्चं, पोपक्षेत्रात् उत्तरपर्यन्तं सम्पूर्णता। अहं अवदम् यत् अस्माभिः कृता एव त्रुटिः मा कुरुत। मा मन्यताम् यत् भवता तत् कर्तव्यं द्विगुणं भवति” इति सः अवदत्।इदानीं त्रयः सदनस्य डेमोक्रेट्-दलस्य सदस्याः -- कनेक्टिकट्-नगरस्य प्रतिनिधिः जिम-हिम्स्, कैलिफोर्निया-देशस्य स्कॉट्-पीटर्स्, इलिनोय-देशस्य एरिक्-सोरेन्सेन् च -- गुरुवासरे अन्येषां सह मिलित्वा राष्ट्रपति-बाइडेन्-महोदयं वार्ताकारसम्मेलनस्य अनन्तरं २०२४ तमे वर्षे भवितुं शक्नुवन्तः दौडतः एकपार्श्वे गन्तुं आह्वानं कृतवन्तः

सदनस्य गुप्तचरसमितेः शीर्षस्थः डेमोक्रेट् हिम्स् इत्यस्य तर्कः आसीत् यत् बाइडेन् इत्यनेन स्वस्य विरासतां जोखिमं न कर्तुं स्वस्य अभियानं स्थगयितुं निर्णयः करणीयः इति।

द्वितीयं कार्यकालं याचमानः ट्रम्पः अपि बाइडेन् इत्यस्य उपहासं कृतवान् ।“कुटिलः जो स्वस्य 'बिग् बॉय'-पत्रकारसम्मेलनस्य आरम्भं करोति यत्, 'अहं उपराष्ट्रपतिं ट्रम्पं उपराष्ट्रपतित्वेन न चिनोमि स्म, यद्यपि अहं मन्ये सा राष्ट्रपतित्वेन योग्या नासीत्” इति ७८ वर्षीयः ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे प्रकाशितवान् सत्य सामाजिक।