अन्तरिक्षसंस्था इस्रो एकं प्रक्षेपणवाहनं विकसितं करिष्यति यत् उच्चपेलोड् समर्थयिष्यति तथा च व्यय-प्रभावी, पुनः उपयोगयोग्यः, व्यावसायिकरूपेण च व्यवहार्यः भविष्यति।

अस्मिन् कोषे विकासव्ययः, त्रीणि विकासात्मकविमानयानानि, आवश्यकसुविधास्थापनं, कार्यक्रमप्रबन्धनं, प्रक्षेपणअभियानं च समाविष्टं भविष्यति।

मन्त्रिमण्डलस्य अनुसारं एनजीएलवी इत्यस्य वर्तमानस्य पेलोड् क्षमतायाः त्रिगुणा भविष्यति यत्र एलवीएम३ इत्यस्य तुलने १.५ गुणा व्ययः भविष्यति, तथा च पुनः उपयोगिता अपि भविष्यति यस्य परिणामेण अन्तरिक्षस्य न्यूनलाभस्य प्रवेशः, मॉड्यूलर हरितप्रणोदनप्रणाली च भविष्यति

एनजीएलवी विकासपरियोजना भारतीयोद्योगस्य अधिकतमसहभागितायाः सह कार्यान्विता भविष्यति, यस्य प्रारम्भे एव निर्माणक्षमतायां निवेशः अपि अपेक्षितः अस्ति, येन विकासस्य अनन्तरं परिचालनचरणस्य निर्विघ्नसंक्रमणं भवति

पुनर्प्रयोगयोग्यस्य रॉकेटस्य विकासचरणस्य समाप्त्यर्थं ९६ मासानां (८ वर्षाणां) लक्ष्यं कृत्वा त्रीणि विकासविमानयानानि (डी१, डी२, डी३) प्रदर्शितानि भविष्यन्ति इति सर्वकारेण उक्तम्।

सम्प्रति भारतेन वर्तमानकाले संचालितस्य PSLV, GSLV, LVM3 & SSLV प्रक्षेपणस्य माध्यमेन निम्नपृथिवीकक्षायां (LEO) 10 टनपर्यन्तं, भूसमकालिकस्थानांतरणकक्षायाः (GTO) यावत् 4 टनपर्यन्तं उपग्रहान् प्रक्षेपयितुं अन्तरिक्षपरिवहनप्रणालीषु आत्मनिर्भरतां प्राप्तवती अस्ति वाहनम् ।

एनजीएलवी राष्ट्रीय-व्यापारिक-मिशनं सक्षमं करिष्यति, यत्र भारतीय-अन्तरिक्ष-स्थानकं प्रति मानव-अन्तरिक्ष-उड्डयन-मिशन-प्रक्षेपणं, चन्द्र/अन्तर्-ग्रह-अन्वेषण-मिशन-सहितं संचार-पृथ्वी-निरीक्षण-उपग्रह-नक्षत्राणां सह निम्न-पृथिवी-कक्षायाः कृते, येन देशस्य सम्पूर्ण-अन्तरिक्ष-पारिस्थितिकी-तन्त्रस्य लाभः भविष्यति | . भारतीय-अन्तरिक्ष-कार्यक्रमस्य लक्ष्याणां कृते उच्च-पेलोड्-क्षमता, पुनः उपयोग-क्षमता च युक्तानां मानव-रेटेड्-प्रक्षेपण-वाहनानां नूतन-पीढीयाः आवश्यकता वर्तते ।

अतः एनजीएलवी इत्यस्य विकासः गृह्यते यस्य डिजाइनं यत् अधिकतमं पेलोड् क्षमता ३० टन इत्येव न्यूनपृथिवीकक्षापर्यन्तं भवति, यस्य पुनः उपयोगयोग्यः प्रथमः चरणः अपि अस्ति