प्रायः ८ P.M. शुक्रवासरे रात्रौ यदा यातायातपुलिसपदाधिकारी एपीआई शैलाजाजङ्करः अन्यैः सहकारिभिः सह फराशानायातायातपुलिसस्थानस्य अधिकारक्षेत्रे लक्ष्मीमार्गे कार्यरतः आसीत्।

यातायातपुलिसदलेन एकं व्यक्तिं मोटरसाइकिलयानं स्थगितम् परन्तु तस्य मनोवृत्तिः शङ्किता इति दृष्ट्वा तेन अवतीर्य समीपस्थं यातायातपुलिसस्थानकं प्रति तेषां सह गन्तुं पृष्टवन्तः।

स्थगितस्य क्रुद्धः इति भासते ३२ वर्षीयः संजय एफ साल्वे इति पुरुषः तस्मात् स्थानात् पलायितवान् परन्तु एकघण्टानन्तरं किञ्चित् पेट्रोलं गृहीत्वा पुनः आगतः।

संजय एफ साल्वे सहसा महिला अधिकारीं प्रति फुफ्फुसं कृत्वा तस्याः उपरि पेट्रोलं पातितवान्, लाइटरं चाबुकेन बहिः कृत्वा तस्याः अग्निप्रकोपं कर्तुं प्रयत्नं कृतवान्, परन्तु तस्याः सहकारिणः तं पिनम् अकरोत्।

“सौभाग्येन पुलिस-अधिकारी अक्षतिग्रस्तः अस्ति। अन्ये कर्तव्यनिष्ठाः पुलिसकर्मचारिणः तस्याः साहाय्यार्थं त्वरितरूपेण गत्वा अभियुक्तं गृहीतवन्तः, अग्रे अन्वेषणं च प्रचलति” इति पुलिस उपायुक्तः (यातायातः) रोहिदासपवारः आईएएनएस-सञ्चारमाध्यमेन अवदत्।

अभियुक्तः संजय एफ साल्वे पिम्परी-चिञ्चवाड-नगरस्य निवासी अस्ति ।

विश्रमबौगपुलिसस्थानकस्य वरिष्ठपुलिसनिरीक्षिका दीपालीभुजबलेन शनिवासरे मीडियाजनानाम् समीपे उक्तं यत् ते संजय एफ साल्वे इत्यस्य विरुद्धं हत्यायाः प्रयासः, मद्यपानं, वाहनचालनं च, जनसेवकं बाधितुं इत्यादयः विविधाः आरोपाः पञ्जीकृत्य तं गृहीतवन्तः। अग्रे अन्वेषणं प्रचलति।

वाहनचालनसम्बद्धानां अपराधानां श्रृङ्खलायाः अनन्तरं १९ मे दिनाङ्कस्य पोर्शे-मद्यपानेन वाहनचालनस्य, हिट्-एण्ड्-रन-प्रकरणात् आरभ्य पुणे-यातायात-पुलिसः एतादृशानां अपराधिनां विरुद्धं मार्गेषु जागरणं वर्धितवती, लक्ष्मी-मार्गे ५ वादनात् आरभ्य चेक-पोस्टस्य आयोजनं कृतम् .-८ प.म. शुक्रवासरे।