पुणे (महाराष्ट्र) [भारत], पुणे-नगरस्य लोनावला-नगरस्य भूशी-जलबन्धस्य समीपे जलप्रपातस्य मध्ये पञ्चजनानाम् परिवारस्य डुबनेन लापतानां बालकानां मध्ये एकः मृतः इति सोमवासरे एकः वरिष्ठः जिलाधिकारी अवदत्।

रविवासरे येषां त्रयः जनाः शवः बरामदः, तेषां त्रयः शाहिस्ता अन्सारी (३६), अमीमा अन्सारी (१३), उमेरा अन्सारी (८) इति ज्ञाताः। अद्यापि एकः बालकः अदृश्यः अस्ति।

लोनावलानगरस्य एकस्य जलप्रपातस्य अधः भूशीजलबन्धस्य पृष्ठभागे एषा घटना जूनमासस्य ३० दिनाङ्के रात्रौ सार्धद्वादशवादने अभवत्।

पुणेनगरस्य जिलाधिकारी सुहासदिवासः अद्य उक्तवान् यत्, "कालमेव उद्धारकार्यं आरब्धम् आसीत्। कालमेव त्रीणि शवः बरामदः। अद्य प्रातः पुनः कार्याणि आरब्धवन्तः। अत्यधिकवृष्ट्या जलस्तरस्य वर्धनेन शवानां अन्वेषणं कठिनं जातम्।" ."

लोनावालापुलिसस्य आपत्कालीनसेवानां च संयुक्तप्रयासेन लापतस्य बालकस्य अन्वेषणार्थं उद्धारकार्यक्रमाः प्रचलन्ति।

ततः परं सः अग्रे अवदत् यत्, "कुटुम्बः बालकैः सह अत्र आगतः आसीत्, जलस्तरस्य विषये च अवगतः नासीत् । वर्षाणां कारणेन जलस्तरः सहसा वर्धितः यस्मात् दुःखदघटना अभवत्

सः जनसमूहं अपि आह्वानं कृतवान् यत् ते स्वस्य भ्रमणपरिवेशस्य विषये सावधानाः भवेयुः, वर्षायां कस्यापि जलनिकायाः ​​समीपं न गच्छन्तु इति।

"अहं जनसामान्यं प्रति आह्वानं करोमि यत् ते उत्तरदायी भवेयुः, कस्यापि जलप्रपातस्य, धारायाश्च समीपं न गच्छन्तु। वयं सल्लाहपत्राणि निर्गतवन्तः, प्रबन्धनाय च किमपि प्रकारस्य घटनां नियन्त्रयितुं कथितम्। विगतदिनद्वये अपि एतादृशाः घटनाः अभवन्। परिचर्यायाः आवश्यकता वर्तते गृहीतं भवति तथा च मौसमस्य स्थितिं मनसि कृत्वा सम्यक् योजना करणीयम् अस्ति।"

आनन्द गावडे, उद्धारसदस्यः अपि अवदत् "अस्माकं उद्धारदलस्य कालः अपराह्णे १:३० वादनस्य समीपे एकः कालः प्राप्तः आसीत्, ततः पञ्च जनाः डुबन्ति इति सूचितम्। जलस्तरः अतीव उच्चः अस्ति यस्मात् कारणात् एषा घटना अभवत्। वयं पुनः स्वस्थतां प्राप्तुं यथाशक्ति प्रयत्नशीलाः स्मः अन्ये शरीराः” इति ।

लोनावालापुलिसः आपत्कालीनसेवाः च घटनास्थले शीघ्रं प्रतिक्रियां दत्तवन्तः तत्क्षणमेव उद्धारप्रयासाः आरब्धाः ।