मुम्बई, महाराष्ट्रस्य मन्त्री हसन मुशरीफः प्रणालीं सिविल-अस्पतालानां मूर्खता-रहितं कर्तुं प्रतिज्ञां कृतवान्, एतत् आश्वासनं पुणे-नगरस्य सस्सून-अस्पताले रक्त-नमूनानां आरोपित-हेरफेरस्य पश्चात् th पोर्शे-दुर्घटनायाः सन्दर्भे आगच्छति।

चिकित्साशिक्षामन्त्री गुरुवासरे मुम्बईनगरे पत्रकारैः सह भाषमाणः आसीत्।

पुलिसेन सस्सून्-नगरस्य तत्कालीनस्य न्यायिकचिकित्साविभागस्य प्रमुखस्य डॉ. अजय-तावरे, चिकित्सा-अधिकारिणः डॉ. श्रीहरी-हलनोर्-कर्मचारिणः अतु-घटकम्बले च गृहीताः, यतः ते किशोरस्य रक्तस्य नमूनानां अदला-बदली इति कथितरूपेण कृतवन्तः, यस्य कथितं यत् सः पोर्शे-वाहनं चालयति स्म।

पुलिसस्य अनुसारं नाबालिगः चालकः घटनासमये मत्तः आसीत् यस्य परिणामेण पुणेनगरस्य कल्याणीनगरक्षेत्रे मेमासस्य प्रथमदिनस्य प्रातःकाले द्वयोः सूचनाप्रौद्योगिकीव्यावसायिकयोः मृत्युः अभवत्।

“पुन-दुर्घटनायाः रात्रौ डॉ अजय-तवारे अवकाशे आसीत् इति पुलिसैः ज्ञातं, तस्य कस्यचित् फ़ोनः आगतवान् । सः ३ लक्षरूप्यकाणि स्वीकृतवान्, रक्तनमूनानां हेरफेरार्थं डॉ. हल्नो इत्यस्मै आहूतवान्। एतत् सर्वथा गलतम् आसीत्” इति मुशरीफः अवदत्।

पुलिस गुरुवासरे अत्र न्यायालयं ज्ञापितवान् आसीत् यत् किशोरस्य रक्तस्य नमूना वा महिलायाः रक्तस्य नमूनायाः स्थाने प्रतिस्थापितः, यत् दर्शयितुं यत् सः th दुर्घटनासमये मत्तः नासीत्। महाराष्ट्रजनस्वास्थ्यविभागस्य सूत्रेषु दावितं यत् श तस्य माता अस्ति।

“अस्माभिः केचन परिवर्तनानि प्रवर्तयितुं, चिकित्सालयानाम् कार्ये बहिः हस्तक्षेपं निवारयितुं कठोरकार्याणि कर्तव्यानि च। वयं व्यवस्थां परिष्कृत्य मूर्खतापूर्णं करिष्यामः” इति सः अवदत्।

विभागः तवरे इत्यस्मै "तस्य जीवनस्य पाठः" अपि पाठयिष्यति इति सः अवदत्।

सस्सून जनरल् हॉस्पिटलस्य डीनः डॉ. विनायक काले इत्यस्य अवकाशार्थं प्रेषणस्य विषये पृष्टः मन्त्री अवदत् यत्, “समित्याः (ब्लू सैम्पल् एपिसोड् इत्यस्य अन्वेषणार्थं स्थापितायाः) प्रतिवेदने उक्तं यत् डॉ काले स्वकर्तव्यं सम्यक् न निर्वहति। तं अवकाशं प्रेषयितुं थ निर्णयस्य पत्रकारसम्मेलनस्य समये मम नाम ग्रहणेन सह किमपि सम्बन्धः नास्ति” इति ।

पूर्वं डॉ. काले इत्यनेन दावितं यत् डॉ तावरे इत्यस्मै th चिकित्सा अधीक्षकस्य अतिरिक्तप्रभारं दातुं आदेशाः मुश्रीफः दत्ताः।