पुडुचेरी, सत्ताधारी एआईएनआरसी-भाजपा गठबन्धनस्य राजनैतिकसंकटः केसरपक्षस्य विधायकानाम् एकः वर्गः भ्रष्टाचारसहितविषयेषु सर्वकारविरुद्धं नाराजगीं प्रकटयति, तथा च सेट् कर्तुं याचनां कृत्वा राष्ट्रियनेतृत्वस्य द्वाराणि ठोकितवान् 'दुष्टतरं भवन्ति' इति पूर्वमेव वस्तूनि।

अन्येषु ते मन्त्रिमण्डलस्य पुनर्गठनं इच्छन्ति।

अधुना एव समाप्ते लोकसभानिर्वाचने दलस्य नामाङ्कितस्य हानिः इति कारणेन वर्तमानस्य यूटी-प्रमुखस्य स्थाने आह्वानं कृत्वा स्थानीयभाजपा-एककस्य अन्तः दरारः अपि अग्रे आगताः इति भासते।

भाजपा प्रत्याशी, पुडुचेरी गृहमन्त्री ए नमस्सिवायमः १९ अप्रैल दिनाङ्के निर्वाचने काङ्ग्रेसस्य वे वैथिलिङ्गम् इत्यस्मै १.३६ लक्षाधिकमतैः पराजितः अभवत् तथा च केसरशिबिरे गुनगुनाः श्रूयन्ते यत् एन रंगसामी नेतृत्वे त्रिवर्षीयस्य सर्वकारस्य 'अभावपूर्णप्रदर्शनम्' इति ' अपि तस्य पराजये योगदानं दत्तवान् ।

भारतीयजनतापक्षस्य (भाजपा) सप्तविधायकानाम् एकेन प्रतिनिधिमण्डलेन अपि च एकदम्पती नामनिर्देशितविधायकानाम् निर्दलीयानां च "पुडुचेरीनगरे गठबन्धनमन्त्रालयस्य कार्ये दोषान् सम्यक् कर्तुं" भाजपा उच्चकमाण्डस्य हस्तक्षेपं याचितम् अस्ति, क भाजपा सूत्रेण गुरुवासरे उक्तम्।

भाजपाविधायकाः पी एम एल कल्याणसुन्दरमः, ए जॉनकुमारः तस्य पुत्रः रिचर्डः, नामाङ्कितः विधायकः के वेङ्कटेसनः, निर्दलीयः एम शिवशङ्करनः, पी अङ्गलाने, गोल्लापल्ली श्रीनिवासः अशोकः च, सर्वे सर्वकारस्य समर्थनं कुर्वन्तः, बुधवासरे दिल्लीनगरे भाजपाराष्ट्रीयाध्यक्षेण जे पी नड्डा इत्यनेन सह बैठकं कृत्वा तस्य... हस्तक्षेपं "पक्षं प्रशासनं च सम्यक् स्थापयितुं" इति स्रोतः अजोडत्।

प्रतिनिधिमण्डलेन उपराज्यपालं सी पी राधाकृशनं च मिलित्वा केचन विषयाः उत्थापिताः, यथा भाजपायाः कृते स्थापितानां निर्वाचनक्षेत्राणां आवश्यकताः आवश्यकताः च सर्वकारः न पूरयति, तस्य समर्थनं कुर्वन्तः विधायकाः च। विधायकाः "प्रचण्डभ्रष्टाचारस्य" विषये अपि शिकायतुं प्रवृत्ताः ।

राष्ट्रीयराजधानीयां विधायकाः केन्द्रीयकानूनमन्त्री अर्जुनराममेघवालं अपि मिलित्वा अत्र दलस्य पर्यवेक्षकः आसीत्, संसदनिर्वाचने भाजपायाः असफलतायाः स्पष्टकारणानि व्याख्यातवन्तः इति सूत्रेण उक्तम्।

मुख्यमन्त्री रंगसामी तस्य सर्वकारस्य विरुद्धं विधायकाः बहिः आगताः अपि कठिनोष्ठः एव तिष्ठति।

एआईएनआरसी-पक्षे प्रादेशिकसभायां दशविधायकाः सन्ति, तस्य मित्रपक्षस्य भाजपा-पक्षस्य षट् सदस्याः सन्ति । ३० सदस्यीयसदनस्य षट् निर्दलीयाः त्रयः च नामाङ्किताः विधायकाः सन्ति । तदतिरिक्तं त्रयः नामाङ्किताः सदस्याः सन्ति ।

डीएमके, काङ्ग्रेस च मिलित्वा विपक्षस्य अष्टसदस्यानां शक्तिः अस्ति ।

वर्तमानविकासेन भाजपायाः आन्तरिकभेदाः अपि उजागरिताः इति दृश्यते। भाजपा-पक्षस्य एकस्मात् खण्डात् अपि आग्रहः आसीत् यत् एस सेल्वागणपतिः इति दलस्य राज्य-एककस्य अध्यक्षस्य स्थाने उच्च-कमाण्डः दुर्बल-निर्वाचन-प्रदर्शनस्य कारणात् स्थापनीयः इति।

पुडुचेरी भाजपा अध्यक्षः वी समिनाथनः सेल्वागणपतीं निष्कासयितुं खुलेन आग्रहं कृतवान्।