पुटिन् किम इत्यस्मै नूतनं औरस्-वाहनं चाय-सेट् च दत्तवान्, एतानि वस्तूनि च द्वयोः नेतारयोः आदान-प्रदानस्य अनेक-उपहारयोः मध्ये आसन् इति रूसस्य TASS-समाचार-संस्थायाः पुटिन्-विदेशनीति-सल्लाहकारस्य युरी उशाकोवस्य उद्धृत्य उक्तम्।

एतत् द्वितीयं औरस् कारं यत् पुटिन् किम इत्यस्मै उपहाररूपेण दत्तवान्। उत्तरकोरियादेशेन फरवरीमासे प्रकाशितं यत् पुटिन् किम इत्यस्मै औरुस्-लिमोसिन्-वाहनं उपहाररूपेण दत्तवान् इति योन्हाप्-समाचार-संस्थायाः सूचना अस्ति ।

बुधवासरे प्रातःकाले उत्तरकोरियाराजधानीयां पुटिन् आगमनानन्तरं किमः पुटिन् इत्यनेन सह सुनान् विमानस्थानकात् कुम्सुसान अतिथिगृहं प्रति प्रथमेन औरस् वाहनेन सह सवारः अभवत्।

रूसी-आदिभिः विदेशीय-माध्यमैः प्रकाशित-चित्रेषु दृश्यते यत् शिखर-वार्तायाः अनन्तरं पुटिन्-किम-योः क्रमेण नूतन-औरुस्-वाहनेन अतिथिगृहस्य परितः चक्रं नेतुम्।

किम इत्यस्मै उपहाररूपेण वाहनं दत्त्वा उत्तरकोरियादेशाय विलासितावस्तूनाम् आपूर्तिविक्रयणं, स्थानान्तरणं च प्रतिबन्धयति इति संयुक्तराष्ट्रसुरक्षापरिषदः प्रतिबन्धानां उल्लङ्घनम् अस्ति, यत् २०१७ तमस्य वर्षस्य दिसम्बरमासे स्वीकृतस्य संकल्पस्य २३९७ इत्यस्य अन्तर्गतम् अस्ति