नवीदिल्ली, प्रोक्टर एण्ड् गैम्बल हाइजीन् एण्ड् हेल्थ केयर लिमिटेड् इत्यनेन मंगलवासरे एकवारं करप्रभावस्य कारणेन मार्च २०२४ तमे वर्षे समाप्तस्य तृतीयत्रिमासे करस्य अनन्तरं ६.४५ प्रतिशतं न्यूनता १५४.३७ कोटिरूप्यकाणि अभवत्।

जुलै-जून-वित्तवर्षस्य अनन्तरं कम्पनीयाः पूर्ववित्तवर्षस्य तत्सम्बद्धत्रिमासे १६५.०२ कोटिरूप्यकाणां करपश्चात् लाभः प्राप्तः आसीत्

परन्तु समीक्षाधीनचतुर्थांशस्य कालखण्डे प्रोक्टर एण्ड् गैम्बल हाइजीन एण्ड् हेल्थ केयर लिमिटेड (पीजीएचएच) इत्यस्य परिचालनात् राजस्वं १३.४८ प्रतिशतं वर्धित्वा १,००२.१७ कोटिरूप्यकाणि अभवत्। वर्षपूर्वं ८८३.०९ कोटिरूप्यकाणि आसीत् ।

१५४.३७ कोटिरूप्यकाणां करपश्चात् लाभः (PAT) "आधारे एकवारं करप्रभावस्य कारणेन तथा च वर्तमानत्रैमासिकस्य कारणेन वर्षस्य तुलने ६ प्रतिशतं न्यूनः आसीत्", इति कम्पनीतः th अर्जनवक्तव्ये उक्तं यत् लोकप्रियब्राण्ड्-स्वामित्वम् अस्ति विक्स i healthcare and Whisper in feminine care.

परन्तु तस्य PAT "उत्पाद-मूल्यं mi उत्पादकता-हस्तक्षेपैः च परिचालनात्मकरूपेण 50 प्रतिशतं वर्धितम्" इति तया अजोडत् ।

मार्चमासस्य त्रैमासिके पीजीएचएच् इत्यस्य कुलव्ययः ७८१.८२ कोटिरूप्यकाणि अभवत्, यत् वर्षपूर्वस्य समानकालस्य तुलने ३.९७ प्रतिशतं अधिकम् अस्ति ।

अन्ये आयः अपि समाविष्टाः अस्य कुल-आयः अपि मार्च-मासस्य त्रैमासिके १३.१७ प्रतिशतं वर्धितः, १,०१५.७६ कोटिरूप्यकाणि अभवत् ।

पीजीएचएच प्रबन्धनिदेशकः एलवी वैद्यनाथनः अवदत् यत् "वयं चुनौतीपूर्णं परिचालनवातावरणस्य अभावे अपि सशक्तं शीर्ष-लिन्-वृद्धिं प्रदत्तवन्तः, यत् उत्तम-उत्पादेन चालितं यत् उपभोक्तृणां विकसित-आवश्यकतानां आनन्दं लभते, सेवां च करोति।

प्रॉक्टर् एण्ड् गैम्बल् हाइजीन् एण्ड् हेल्थ केयर लिमिटेड् इत्यस्य शेयर्स् मंगलवासरे बीएसई इत्यत्र १६,०५९.१० रुप्यकेषु स्थिराः अभवन्, यत् पूर्वसमाप्तेः अपेक्षया ०.८१ प्रतिशतं न्यूनम् अस्ति।