इन्दौर, लोकसभा अध्यक्षः ओम बिर्ला मंगलवासरे अवदत् यत् "एक पेड माँ के नाम" अभियानस्य आरम्भं कृत्वा प्रधानमन्त्री नरेन्द्रमोदी जलवायुपरिवर्तनविरुद्धं युद्धं कुर्वन्तं विश्वं प्रति पर्यावरणसौहृदजीवनशैलीं स्वीकुर्वितुं सन्देशं प्रेषितवान्।

बिर्ला इत्यनेन उक्तं यत् देशे सर्वत्र वृक्षारोपणस्य अभियानं जनान्दोलनं जातम्।

सभापतिः "एक पेड माँ के नाम" अभियानस्य भागरूपेण इन्दौरस्य बीजासनक्षेत्रे सीमासुरक्षाबलस्य परिसरे एकं रोपं रोपितवान्।

पूर्व लोकसभा अध्यक्ष सुमित्रा महाजन एवं प्रदेश मन्त्रिमण्डल मन्त्री कैलाश विजयवर्गीय भी उपस्थित रहे।

पत्रकारैः सह वार्तालापं कुर्वन् बिर्ला अवदत् यत्, "विश्वः जलवायुपरिवर्तनेन सह युद्धं कुर्वन् अस्ति, एतासां आव्हानानां निवारणाय च प्रधानमन्त्री मोदी विश्वाय पर्यावरणसौहृदं जीवनशैलीं स्वीकुर्वन्तु इति नूतनं सन्देशं दत्त्वा 'एक पेड माँ के नाम अभियानम्' आरब्धवान्। ."

गतवर्षे नवीनदिल्लीनगरे जी-२०-वक्तृशिखरसम्मेलनस्य समये अस्य वैश्विकगठबन्धनस्य देशाः पर्यावरण-अनुकूल-जीवनशैलीं स्वीकुर्वितुं एतत् उपक्रमं जन-आन्दोलनं कर्तुं संकल्पं कृतवन्तः इति सः अवदत्।

"देशस्य स्वच्छतमं नगरं इन्दौर-नगरे ५१ लक्षं रोपानां रोपणार्थं नूतनं उपक्रमं कृतम् । एतेन आगामिदिनेषु देशस्य हरिततमं नगरं अपि भविष्यति" इति सः अवदत्।

अधिकारिणां मते विश्वपर्यावरणदिवसस्य ५ जून दिनाङ्के आरब्धस्य "एक पेड माँ के नाम" अभियानस्य अन्तर्गतं सम्पूर्णे मध्यप्रदेशे ५.५० कोटिवृक्षाः रोपिताः भविष्यन्ति, तेषु ५१ लक्षं अंकुराः केवलं इन्दौरे एव रोपिताः भविष्यन्ति।

इन्दौरनगरे वृक्षारोपण-अभियानस्य पराकाष्ठा जुलै-मासस्य १४ दिनाङ्के भविष्यति ।