२०१५ तमे वर्षात् परं पीएम मोदी इत्यस्य देशस्य राजधानीयाम् प्रथमयात्रायाः प्रतीकात्मकरूपेण रूसस्य एकस्मिन् ज्ञातप्रतीके भारतीयध्वजः प्रक्षेपितः।

५४० मीटर् ऊर्ध्वं स्थिता एषा संरचना निर्माणसमये विश्वस्य सर्वाधिक ऊर्ध्वं स्वतन्त्रगोपुरम् आसीत्, सम्प्रति रूसीदूरदर्शनरेडियोप्रसारणजालेन (RTRS) संचालितं भवति

दूरदर्शन-रेडियो-संकेतानां वितरणस्य अतिरिक्तं, प्रतिवर्षं विश्वस्य लक्षशः पर्यटकाः अत्र आगच्छन्ति ।

ततः पूर्वं प्रधानमन्त्री मोदी व्नुकोवो-द्वितीय-अन्तर्राष्ट्रीयविमानस्थानके समारोहपूर्वकं स्वागतं कर्तुं आगतः, तस्य स्वागतं च रूसस्य प्रथमः उपप्रधानमन्त्री डेनिस-मन्तुरोव् इत्यनेन कृतः यः अपि तस्य सह होटेलम् अगच्छत्, यत् द्वयोः देशयोः गहनमूलसम्बन्धस्य सूचकं दुर्लभं कूटनीतिकं इशारेण होटेलम् अगच्छत् .

रूसदेशस्य जीवन्तस्य भारतीयसमुदायस्य सहितं शतशः जनाः मार्गस्य उभयतः पङ्क्तिं कृतवन्तः यदा पीएम मोदी इत्यस्य मोटरकेडः लालचतुष्कं गच्छति स्म।

होटेले भारतीयसमुदायः प्रधानमन्त्री मोदी इत्यस्य रोमाञ्चकारी स्वागतं कृतवान् यः अन्तिमे समये सितम्बरमासे व्लादिवोस्तोक्-नगरे ५ तमे पूर्वीय-आर्थिक-शिखरसम्मेलनस्य पार्श्वे आयोजितस्य २० तमे भारत-रूस-द्विपक्षीय-शिखरसम्मेलनस्य कृते रूस-देशं गतवान् आसीत् | २०१९.

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सायंकाले पीएम मोदी इत्यस्य निजभोजनस्य आतिथ्यं करिष्यति यत्र द्वयोः नेतारयोः परस्परहितस्य क्षेत्रीयवैश्विकमहत्त्वस्य विषयेषु चर्चा भविष्यति इति अपेक्षा अस्ति।