नवीदिल्ली [भारत], प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन ओमानसुल्तानहैथमबिन् तारिकं ओमानदेशस्य जनान् च ईद-अल्-आधा-उत्सवे अभिवादनं कृतम्।

ओमाननगरे भारतीयदूतावासस्य प्रेसविज्ञप्त्यानुसारं पीएम मोदी इत्यनेन उक्तं यत् ईद-अल्-आधा-उत्सवः भारतस्य बहुसांस्कृतिकविरासतां अभिन्नः भागः अस्ति, इस्लामिक-आस्थायाः कोटिकोटि-भारतीय-नागरिकाः च आचरन्ति। पीएम मोदी ओमानसुल्तानस्य सुस्वास्थ्यस्य कल्याणस्य च शुभकामनाम् अयच्छत्।

ओमाननगरे भारतीयदूतावासस्य प्रेसविज्ञप्तौ उक्तं यत्, "अयं उत्सवः भारतस्य बहुसांस्कृतिकविरासतस्य अभिन्नः भागः अस्ति, इस्लामिक आस्थायाः कोटिकोटिभारतीयनागरिकाः आचरन्ति इति अवलोक्य प्रधानमन्त्रिणा उल्लेखः कृतः यत् एषः अवसरः अस्मान् त्यागस्य, करुणायाः मूल्यानां स्मरणं करोति।" , तथा च भ्रातृत्वं, यत् शान्तं समावेशी च जगत् निर्माणे अत्यावश्यकम् अस्ति।"

तत्र उक्तं यत्, "प्रधानमन्त्री सुल्तानस्य सुस्वास्थ्यस्य कल्याणस्य च शुभकामनाम् अयच्छत्, ओमानस्य सुल्तानत्वस्य जनानां कृते शान्तिसमृद्धिः च स्थायित्वस्य शुभकामनाम् अयच्छत्।

ईद-अल्-अधा एकः पवित्रः अवसरः अस्ति, इस्लामिक-अथवा चन्द्र-पञ्चाङ्गस्य १२ तमे मासस्य धु-अल्-हिज्जाह-मासस्य १० दिनाङ्के आचर्यते । अस्मिन् सऊदी अरबदेशे वार्षिकहजयात्रायाः समाप्तिः भवति ।

उत्सवः आनन्दस्य शान्तिस्य च अवसरः अस्ति, यत्र जनाः स्वपरिवारेण सह उत्सवं कुर्वन्ति, पूर्वद्वेषं विहाय, परस्परं सार्थकं सम्बन्धं कुर्वन्ति अब्राहम-भविष्यद्वादिना ईश्वरस्य कृते सर्वं बलिदानं कर्तुं इच्छायाः स्मरणरूपेण एतत् आचर्यते ।

X -सञ्चारमाध्यमेन मस्कट्-नगरे भारतीय-दूतावासेन उक्तं यत्, "प्रधानमन्त्री @narendramodi इत्यनेन महामहिम-सुल्तान-हैथम् बिन् तारिक्-महोदयाय, ओमान-सल्तनत-राज्यस्य जनान् च ईद-अल्-अधा-दिनस्य शुभ-अवसरेण हार्दिकं अभिवादनं कृतम्।

सोमवासरे देशे सर्वत्र मस्जिदः, अनेकाः धार्मिकस्थलानि च पवित्रस्य ''ईद-अल्-अधा-उत्सवस्य शुभ-अवसर-समारोहे नमज-प्रदानार्थं समागतानां भक्तानां जनानां भीडः आसीत्

ततः पूर्वं जूनमासस्य ११ दिनाङ्के २०२४ तमे वर्षे लोकसभानिर्वाचने भाजपानेतृत्वेन एनडीए-पक्षस्य बहुमतं प्राप्तस्य अनन्तरं पीएम मोदी इत्यनेन ओमानसुल्तान हैथम बिन् तारिकस्य आह्वानस्य कृते कृतज्ञतां प्रकटितवान्, तस्य हार्दिकं अभिनन्दनानां, मैत्रीवचनानां च प्रशंसाम् अकरोत्।

एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये पीएम मोदी उक्तवान् यत्, "ओमानस्य सुल्तानत्वस्य सुल्तान हैथम बिन् तारिकस्य आह्वानार्थं धन्यवादं ददातु, तस्य हार्दिकं अभिनन्दनानां, मैत्रीवचनानां च गहनतया प्रशंसा करोमि।

ततः परं पीएम मोदी भारतस्य ओमानस्य च दीर्घकालीनस्य सामरिकसम्बन्धस्य रेखांकनं कृतवान्, भविष्ये सः अधिकं सुदृढः भवितुम् अर्हति इति टिप्पणीं कृतवान्।

पीएम मोदी इत्यनेन एक्स इत्यत्र उक्तं यत्, शताब्दपुराणाः भारत-ओमान-रणनीतिकसम्बन्धाः नूतनानां ऊर्ध्वतां प्राप्तुं नियताः सन्ति।

९ जून दिनाङ्के नरेन्द्रमोदी राष्ट्रपतिभवने क्रमशः तृतीयवारं भारतस्य पीएमरूपेण शपथं स्वीकृतवान् । शपथसमारोहे भारतस्य समीपस्थस्य हिन्दमहासागरप्रदेशस्य च नेतारः उपस्थिताः आसन्।