मंगलवासरे सायं मास्कोतः वियनानगरम् आगतः प्रधानमन्त्री मोदी आस्ट्रियादेशस्य कुलपतिः कार्ल नेहॅमर इत्यनेन सह संयुक्तं वक्तव्यं दत्त्वा विश्वस्य वर्तमानभूराजनीतिकस्थितेः विषये अपि विस्तृतविमर्शं कृतवान् इति अवदत्।

"कुलाधिपतिना नेहैमरेन सह अहं च विश्वे प्रचलितानां सर्वेषां विवादानाम् विस्तरेण चर्चां कृतवन्तौ, भवेत् तत् युक्रेनदेशस्य संघर्षः वा पश्चिम एशियायाः स्थितिः वा। मया पूर्वमेव उक्तं यत् एषः युद्धस्य समयः नास्ति" इति सः अवदत्।

पीएम मोदी इत्यनेन उक्तं यत् परस्परविश्वासः, साझीकृतहितैः च भारत-आस्ट्रिया-सम्बन्धाः सुदृढाः अभवन् ।

"अद्य मया चान्सलर नेहैमर इत्यनेन सह अतीव फलप्रदं वार्तालापः कृतः। लोकतन्त्रम्, विधिराज्यम् इत्यादिषु मूल्येषु साझीकृताः विश्वासाः भारत-आस्ट्रिया-सम्बन्धस्य दृढमूलम् अस्ति। वयं द्वौ आतङ्कवादस्य दृढतया निन्दां कुर्मः। वयं सहमताः यत् एतत् किमपि रूपेण स्वीकार्यं नास्ति।" .

ततः पूर्वं पीएम-महोदयस्य आस्ट्रिया-देशस्य महत्त्वपूर्णयात्रा आरब्धा इति कारणेन संघीय-चान्सरी-स्थले विधिपूर्वकं स्वागतं कृतम्, यत् ४१ वर्षेषु भारतीय-प्रधानमन्त्रिणा प्रथमवारं देशे भ्रमणं कृतम्

द्विपक्षीयसम्बन्धेषु नूतनं अध्यायं स्क्रिप्ट् कृत्वा तस्य हार्दिकं स्वागतं चान्सलर नेहॅमर इत्यनेन कृतम् यः गतसप्ताहे भारतीयप्रधानमन्त्रिणः वियना-नगरस्य भ्रमणं "विशेषसम्मानम्" इति उक्तवान् आसीत्

मंगलवासरे सायं भारतीयप्रधानमन्त्री मास्कोतः आगतः इति कारणेन आस्ट्रियादेशस्य कुलपतिः पीएम मोदी इत्यस्य निजीसङ्गतिं कृत्वा आतिथ्यं कृतवान्। एषा द्वयोः नेतारयोः प्रथमा समागमः आसीत्, यदा द्वयोः देशयोः कूटनीतिकसम्बन्धस्य ७५ वर्षाणि पूर्णानि सन्ति तदा एतत् अभवत् । द्विपक्षीयसाझेदारीया: "पूर्णक्षमताम्" साक्षात्कर्तुं चर्चाः अग्रे सन्ति इति सः अवदत्।

प्रधानमन्त्रिणा मोदीः कुलपतिं नेहॅमरस्य "उष्णस्वागतस्य" धन्यवादं दत्त्वा बुधवासरे चर्चायाः प्रतीक्षां कुर्वन् उक्तवान् यतः वैश्विकहिताय उभयोः राष्ट्रयोः मिलित्वा कार्यं निरन्तरं भवति। चान्सलर नेहॅमर इत्यनेन सह वार्तालापस्य अतिरिक्तं पीएम मोदी आस्ट्रियादेशस्य राष्ट्रपतिः अलेक्जेण्डर् वैन् डेर् बेलेन् इत्यनेन सह आह्वानं कर्तुं, भारतस्य आस्ट्रियादेशस्य च व्यापारिकनेतृभ्यः सम्बोधनं कर्तुं, वियनानगरे भारतीयसमुदायस्य सदस्यैः सह संवादं कर्तुं च निश्चितः अस्ति।