वियनानगरस्य प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे आस्ट्रियादेशस्य चतुर्णां प्रमुखानां इन्डोलॉजिस्ट्-जनानाम्, भारतीय-इतिहासस्य च विद्वांसस्य च साक्षात्कारं कृत्वा अत्र इण्डोलॉजी-विषये, भारतीय-इतिहासस्य, दर्शनस्य, कला-संस्कृतेः च पक्षेषु विचाराणां आदान-प्रदानं कृतवान्।

मोदी आस्ट्रियादेशस्य आधिकारिकं द्विदिनात्मकं भ्रमणं कुलाधिपतिकार्ल् नेहैमरस्य आमन्त्रणेन कृतवान्, यत् ४१ वर्षेभ्यः परं भारतीयप्रधानमन्त्री आस्ट्रियादेशस्य प्रथमयात्रा अभवत्, यस्मिन् वर्षे द्वयोः देशयोः कूटनीतिकसम्बन्धस्य ७५तमवर्षं भवति।

सः बौद्धदर्शनस्य विद्वान् भाषाविदः च डॉ. बिर्गित् केल्नर् इत्यनेन सह संवादं कृतवान्; आधुनिकदक्षिण एशियायाः विद्वान् प्रो. वियनाविश्वविद्यालये दक्षिण एशियायाः अध्ययनस्य प्राध्यापकः डॉ. बोरायिन् लारियोस्, वियनाविश्वविद्यालयस्य इण्डोलॉजीविभागस्य प्रमुखः डॉ.

नवीदिल्लीनगरस्य विदेशमन्त्रालयेन प्रेसविज्ञप्तौ उक्तं यत्, प्रधानमन्त्री मोदी इत्यनेन विद्वांसैः सह इण्डोलॉजी तथा भारतीय-इतिहासस्य, दर्शनस्य, कला-संस्कृतेः च विविधपक्षेषु विचारविनिमयः कृतः।

प्रधानमन्त्रिणा आस्ट्रियादेशे इन्डोलोजी-रोगस्य मूलं बौद्धिकजिज्ञासायाः, विद्वतायां च तस्य प्रभावस्य विषये अपि पृष्टम् ।

चर्चायां विद्वांसः भारतेन सह शैक्षणिक-शोध-सङ्गतिविषये अपि चर्चां कृतवन्तः इति प्रेस-विज्ञप्तौ उक्तम्।

प्रधानमन्त्रिणा मोदी आस्ट्रियादेशस्य प्रसिद्धं भौतिकशास्त्रज्ञं नोबेल् पुरस्कारविजेतं एण्टोन् ज़ेलिंगर् इत्येतम् अपि मिलित्वा समकालीनसमाजस्य क्वाण्टम् कम्प्यूटिङ्ग् तथा क्वाण्टम् टेक् इत्येतयोः भूमिकायाः ​​विषये, भविष्याय तस्य प्रतिज्ञायाः विषये च विचाराणां आदानप्रदानं कृतवान्।

मोदी भारतस्य राष्ट्रिय-क्वाण्टम्-मिशनविषये स्वविचारं प्रमुखभौतिकशास्त्रज्ञेन सह साझां कृतवान् ।

"नोबेल् पुरस्कारविजेता एण्टोन् ज़ेलिंगर् इत्यनेन सह उत्तमः समागमः अभवत्। क्वाण्टम् यान्त्रिकशास्त्रे तस्य कार्यं मार्गविदारकं वर्तते, सः शोधकर्तृणां नवीनकारानाञ्च पीढीनां मार्गदर्शनं करिष्यति" इति प्रधानमन्त्री एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

"ज्ञान-शिक्षणयोः प्रति तस्य अनुरागः स्पष्टतया दृश्यते स्म। अहं राष्ट्रिय-क्वाण्टम्-मिशन-सदृशानां भारतस्य प्रयत्नानाम् विषये च कथितवान्, कथं वयं टेक्-नवाचारयोः कृते पारिस्थितिकीतन्त्रं पोषयामः। अतीव मार्मिक-सन्देशेन सह तस्य पुस्तकं प्राप्य अपि अहं हर्षितः अस्मि" इति सः उक्तवान्‌।

ज़ेलिंगर् क्वाण्टम्-यान्त्रिकविषये कार्यं कृत्वा प्रसिद्धः अस्ति, २०२२ तमे वर्षे भौतिकशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवान् ।

मोदी रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन सह मिलित्वा मंगलवासरे रात्रौ मास्कोतः वियनानगरम् आगतः।

सः आस्ट्रिया-देशस्य चान्सलर कार्ल् नेहैमर इत्यनेन सह अपि वार्ताम् अकरोत्, यूरोप-देशस्य अपि च पश्चिम-एशिया-देशस्य च अद्यतन-विकासानां गहन-मूल्यांकनस्य आदान-प्रदानं च कृतवान् ।

अन्तर्राष्ट्रीय-क्षेत्रीय-शान्ति-समृद्धौ योगदानं दातुं भारत-आस्ट्रिया-इत्यादीनां लोकतान्त्रिकदेशानां महत्त्वं तौ नेतारौ बोधितवन्तौ।