जम्मू, जम्मू-कश्मीर-वन्यजीव-संरक्षण-विभागेन पार्थेनिउ-तृणस्य वृद्धेः जैविकरूपेण प्रतिकारार्थं जम्बू-चिडियाघरस्य मेक्सिको-देशस्य भृङ्गानाम् प्रवेशः कृतः।

प्रथमे प्रयासे, विभागेन सहकार्यं कृत्वा th Sheri-Kashmiri University of Agriculture, Science and Technology (SKUAST) इत्यनेन शुक्रवासरे चिडियाघरक्षेत्रे 500 तः अधिकानां भृङ्गानाम् विमोचनेन जैव-नियन्त्रण-उपायस्य आरम्भः कृतः, अतिरिक्तनिदेशकः, जम्बू चिडियाघर, अनिल कुमार अत्रि ने कहा।

संस्थाः चिडियाघरस्य प्राकृतिकजैवनियन्त्रणकारकस्य -- मेक्सिकोदेशस्य भृङ्गस्य (zygogramma bicolorata) - उपयोगेन पार्थेनियम-वी-इत्यस्य उन्मूलनस्य सम्भावनायाः अन्वेषणं कुर्वन्ति

भृङ्गाः पार्थेनियमपत्राणि वनस्पतयः च खादिष्यन्ति, येन तस्य पूर्णपरिपक्वतां, अधिकं गुणनं च न भवति इति सः अवदत्।

"एकस्मिन् एव स्थले एतादृशाः क्रमिकविमोचनाः मानसूनऋतौ अग्रिमेषु कतिपयेषु मासेषु क्रियन्ते तथा च वन्यक्षेत्रेषु तस्य प्रभावशीलतां निर्धारयितुं आगामिवर्षे अपि एतादृशः उपायः अनुवर्तितः भविष्यति" इति अत्री अवदत्।

सः अवदत् यत् जैवनियन्त्रणकारकं केवलं पार्थेनियमं खादति इति सिद्धं भवति, अन्येषां वनस्पतयः पशून् च न प्रभावितं करोति।