वाशिंगटन, द व्हाइट हाउसः सोमवासरे पत्रकारैः सह स्पर्धां कृतवान् यत् पार्किन्सन्-रोगविशेषज्ञः अष्टमासेषु अष्टवारं भवनं गतवान् इति विषये आगन्तुकानां वृत्तपत्रे प्रतिबिम्बितम्।

"अत्र परितः किञ्चित् क्रोधः अनुभवामि यत् तेन कथं सूचनापत्रिकादलेन सह साझा कृता" इति एकः संवाददाता व्हाइट हाउसस्य प्रेससचिवं करिन् जीन्-पियर् इत्यस्याः दैनिकवार्तासम्मेलने पृष्टवान्।

व्हाइट हाउसस्य आगन्तुकानां वृत्तपत्रे ज्ञायते यत् पार्किन्सन्-रोगविशेषज्ञः डॉ. केविन् कैनार्ड् अष्टमासेषु अष्टवारं भवनं गतवान् ।

राष्ट्रपतिः जो बाइडेन् पार्किन्सन्-रोगविशेषज्ञेन दृष्टः वा इति संवाददातारः ज्ञातुम् इच्छन्ति स्म ।

"न किं त्वं मां धक्कायसि, न महत्त्वं त्वं मया सह कियत् क्रुद्धः भवसि, अहं नाम पुष्टिं न करिष्यामि। न महत्त्वम् यदि तत् लॉग-मध्ये अपि अस्ति। अहं तत् न करिष्यामि।" इतः अहं भवद्भिः सह यत् साझां कर्तुं शक्नोमि तत् अस्ति यत् राष्ट्रपतिः स्वस्य शारीरिकस्य कृते त्रिवारं न्यूरोलॉजिस्टं दृष्टवान्” इति जीन्-पियरे पत्रकारैः सह अवदत्।

"इदं यत् अन्तिमः वयस्कः साझां कृतवान् तस्मात् अधिकं अस्ति तथा च इदं जार्ज डब्ल्यू बुशः यत् कृतवान् तस्य अनुरूपम् अस्ति। इदं (बराक) ओबामा यत् कृतवान् तस्य अनुरूपम् अस्ति। तथा च इदं व्यापकम् अस्ति। इदं बहिः अस्ति....

"अहं कस्यचित् नाम न वितरिष्यामि, कस्यचित् पुष्टिं वा न करिष्यामि। अहं तत् न करिष्यामि। अर्थात् -- तस्य व्यक्तिस्य गोपनीयतारूपेण। अहं तत् न करिष्यामि। भवन्तः मां कियत् धक्कायन्ति इति महत्त्वं नास्ति। इतः भवन्तः मया सह कियत् क्रुद्धाः भवन्ति इति महत्त्वं नास्ति।

बाइडेन् त्रिवारं न्यूरोलॉजिस्टं दृष्टवान् इति सा अवदत्।

"कोऽपि निष्कर्षः, यः फेब्रुवरीमासात् आगच्छन्त्याः कस्यापि मस्तिष्कस्य वा अन्यस्य केन्द्रीय-न्यूरोलॉजिकल-विकारस्य यथा स्ट्रोक्, मल्टीपल-स्क्लेरोसिस्, पार्किन्सन्-रोगः अथवा आरोही-पार्श्व-स्क्लेरोसिस-रोगेण सह सङ्गतः भविष्यति" इति सा अजोडत्

"तदेव चिकित्सा-एककः, राष्ट्रपति-वैद्यः च साझां कृतवान् अहं च साझां कृतवान्, अहं भवद्भ्यः अवदम् यत् प्रत्येकं समये त्रिवारं घटितम्। एकः शारीरिकः भवति यः भवति तथा च वयं व्यापकं प्रतिवेदनं बहिः स्थापयामः, तदा एव सः समर्थः अभवत् पश्यन्तु -- विशेषज्ञं द्रष्टुं अतः तदेव अहं साझां कर्तुं शक्नोमि" इति जीन्-पियरे अवदत्।