एप्रिल-मासस्य १३ दिनाङ्के आयोजयितुं निर्धारितः अयं उत्सवः सिक्ख-समुदायस्य कृते सांस्कृतिकं धार्मिकं महत्त्वं धारयति, यतः एषः सिक्ख-नववर्षस्य आरम्भः भवति

द्वयोः राष्ट्रयोः मध्ये निरन्तरं तनावः अस्ति चेदपि भारतस्य तीर्थयात्रिकाणां बैसाखी-कृते पाकिस्तानस्य सिक्ख-पवित्र-तीर्थेषु गमनस्य परम्परा प्रचलति । तीर्थयात्री गुरद्वारा पंजासाहब, गुरद्वारा ननकानासाहब, गुरद्वारा करतार्पुसाहब च गमिष्यति स्म ।

धरोहर-सांस्कृतिक-आदान-प्रदानयोः उपरि बलं दत्त्वा, एतत् कदमः द्वयोः अ-तथा-मैत्रीपूर्णयोः दक्षिण-एशिया-परिजनयोः मध्ये राजनीति-विभाजनं अतिक्रमयति ।

प्रतिवर्षं भारतात् बहूनां सिक्खतीर्थयात्रिकाः १९७४ तमे वर्षे धार्मिकतीर्थयात्राविषये पाकिस्तान-भारतप्रोटोकॉलस्य th ढाञ्चे पाकिस्तानं गच्छन्ति ।

पाकिस्तानस्य चार्ज डी’ अफेयर्स साद अहमद वारैच् इत्यनेन एतत् शुभं उत्सवं आचरन्तः सर्वेभ्यः हार्दिकं अभिनन्दनं कृतम्, आगन्तुकानां तीर्थयात्रिकाणां कृते पूर्णयात्रायाः कामना कृता च।