"अहं भारतीयदलस्य (पाकिस्ताने) स्वागतं करोमि ते च आगन्तुं अर्हन्ति। अस्माकं भारतभ्रमणेषु सर्वदा महत् सम्मानं प्रेम च प्राप्तम्। तथैव भारतीयदलस्य अपि २००५ तमे वर्षे भ्रमणकाले प्रेम सम्मानं च प्राप्तम्। क्रिकेट् भ्रमणं राजनीतितः एकपार्श्वे एव स्थापयितव्यं भारतं पाकिस्तानं च स्वदेशेषु परस्परं विरुद्धं क्रीडति इति महती राजनीतिः नास्ति” इति आफ्रीदी न्यूज२४ स्पोर्ट्स् इत्यस्य यूट्यूब-चैनेल्-सञ्चारमाध्यमेन अवदत्।

"विराट् भारते प्राप्तं प्रेम विस्मरति यदा सः पाकिस्ताने क्रीडति स्म। पाकिस्ताने तस्य विशालः उन्मादः अस्ति अस्माकं जनाः च तम् अतीव रोचन्ते। वस्तुतः सः मम प्रियः क्रीडकः अस्ति। तस्य स्वकीयः वर्गः अस्ति, सः कर्तव्यः 't have retired from T20Is as because of him T20I सुन्दरं दृष्टवान्" इति सः अजोडत्।

भारतीयक्रिकेट्-क्रीडायाः अग्रिम-बृहत्-वस्तुनः विषये यदा पृष्टः तदा आफ्रीदी-महोदयः अवदत् यत् शुब्मन-गिल्-इत्यस्य अन्तर्राष्ट्रीय-क्रिकेट्-क्रीडायां तेषां सफलतायाः प्रतिकृतिं कर्तुं क्षमता वर्तते।

अफ्रीडी अग्रे गत्वा भारतीयक्रिकेट्-संरचनायाः विशेषतः इण्डियन-प्रीमियर-लीगस्य (IPL) प्रशंसाम् अकरोत् यत् तेन घरेलुप्रतिभानां प्रचुरं उत्खननं कृत्वा मेन्-इन-ब्लू-समूहस्य कृते ठोस-बेन्च-शक्तिः निर्मितवती

भारतस्य कृते आईपीएल इत्यनेन एतावत् प्रतिभासमूहः निर्मितः यत् ते द्वौ दलौ निर्मातुं शक्नुवन्ति इति सः अवदत्।

पाकिस्तानक्रिकेट् प्रशासने असङ्गतिः इति टिप्पणीं कुर्वन् अफ्रीदी उक्तवान् यत् पाकिस्तानक्रिकेट् बोर्डस्य अध्यक्षस्य नियुक्तिः दीर्घकालं यावत् करणीयः येन कप्तानः भूमिकायां सभ्यं कार्यकालं प्राप्नोति।

"अध्यक्षः न्यूनातिन्यूनम् वर्षत्रयं प्राप्नुयात् येन पाकिस्तानस्य कप्तानः स्वपदे २-३ वर्षाणि यावत् तिष्ठति। अध्यक्षपरिवर्तनेन अन्ये विषयाः प्रभाविताः न भवेयुः। यदि वयं योग्यतायाः आधारेण कार्यं कुर्मः तर्हि परिणामाः आगमिष्यन्ति।" (साहि बन्दा अगर सही कुर्सी पर बैठे तोह परिणाम खुद आ जायेंगे) यदि योग्यः व्यक्तिः सम्यक् कार्यं गृह्णाति तर्हि परिणामः स्वयमेव आगमिष्यति" इति सः अवदत्।