धारणा बहुविधकारकाणां उत्पत्तिः भवति यथा मन्द आर्थिकवृद्धिः नित्यं वर्धमानाः बाह्यऋणाः, निरन्तरं बेलआउटकार्यक्रमाः, संस्थानां मध्ये समन्वयस्य अभावः, नेतृत्वस्य स्पष्टं दृढं च दिशां नास्ति तथा च राजनैतिकदलानां मध्ये गम्भीरराजनैतिकभेदाः, ये लकवाग्रस्तं सङ्घर्षं कुर्वन्ति, यत् अधिकांशं ऊर्जां निष्कासयति, विश्वसनीयतायाः वैधतायाः च विषये संशयं जनयति।

उग्रवादस्य वर्धमानः प्रसारः, राजनैतिक-अनिश्चितता, लोकतान्त्रिकरूपेण निर्वाचित-सर्वकारे पाकिटान्-सैन्य-संस्थायाः वर्धमान-प्रभुत्वम्, अन्येषां राजनैतिकदलानां, तस्य कार्यकर्तुः, समग्र-राजनैतिक-स्वतन्त्रतायाः च दमनेन सह मिलित्वा देशस्य दुःखानि अधिकं तीव्रं कृतवन्तः |.

एतेषां कारणात् एव पाकिस्तानः दुर्गते निश्चये भवति तथा च अहं आव्हानानि सम्भालितुं अयोग्यः असुसज्जः च इति मन्ये।

सम्प्रति पाकिस्तानदेशः विश्वस्य अधिकांशतः पश्चात् अस्ति तथा च अधिकांशतः प्रतिवेशिनः i मानवविकासस्य आर्थिकसूचकानां च पृष्ठतः अस्ति ।

देशः सर्पिलऋणचक्रे अटत् यतः सर्वकारः अन्यदेशान् निरन्तरं पश्यति यत् अल्पकालीनऋणं वा तस्य विद्यमानबाह्यऋणानां विस्तारं वा अन्वेष्टुं शक्नोति।

पाकिस्तानस्य नवनिर्वाचितः वित्तमन्त्री मुहम्मद औरङ्गजेबः अमेरिकादेशे आसीत् टी IMF इत्यनेन सह विस्तृतमेजवार्ता कृता, अन्यं बेलआउट् कार्यक्रमं 10 अरब डॉलरं प्राप्तुं प्रयतते। पुनरागमने सः अवदत् यत् "बृहत्तर-दीर्घतरं कार्यक्रमं" विचार्य IMF "अति ग्रहणशीलः" अस्ति ।

निजीकरणस्य बेलआउटकार्यक्रमस्य च माध्यमेन निवेशस्य दृष्ट्या बाह्यवित्तपोषणं प्राप्तुं प्रयत्नाः बाध्यतां प्राप्तवन्तः, प्रगतेः विकासस्य च अभावं विद्यमानानाम् अत्यन्तं महत्त्वपूर्णकारकाणां प्रति पूर्णतया अन्धाः सन्ति।

आर्थिकसमृद्धेः कृते सर्वाधिकं महत्त्वपूर्णं निर्णायकं च कारकं श्रमस्य उत्पादकता विगतत्रिदशकेभ्यः विश्वस्य न्यूनतमानां मध्ये अस्ति i देशे।

क्षेत्रीयपरिजनस्य तुलने पाकिस्तानस्य श्रमउत्पादकवृद्धिः प्रतिवर्षं १.३ प्रतिशतं परिमितः अस्ति यदा तु तस्य सर्वे समीपस्थदेशाः बहु अग्रे एव सन्ति

१९९० तः २०१८ पर्यन्तं चीनदेशः ८.१२ प्रतिशतं दृढवृद्धिप्रतिशतम्, भारतं ४.७२ प्रतिशतं, बाङ्गलाडेस् ३.८८ प्रतिशतं च वृद्धिदरेण श्रम उत्पादकतादौडस्य शीर्षस्थाने अस्ति

स्वपरिजनस्य विपरीतम् पाकिस्ताने खननम्, उपयोगितापरिवहनं, अचलसम्पत्, निर्माणं, व्यापारः च इत्यादिषु द्वादशक्षेत्रेषु न्यूनातिन्यूनं षट् क्षेत्रेषु लेबौ उत्पादकतायां महती न्यूनता अभवत्

तथा च महत्त्वपूर्णक्षेत्रेषु घोंघा-गतिना प्रगतेः कारणात् नीतिनिर्मातारः आर्थिकप्रगतिः सुरक्षितुं बाह्यऋणस्य उपरि अवलम्बितुं बाध्यन्ते।

२०२४ तमस्य वर्षस्य जनवरीमासे पाकिस्तानस्य राज्यबैङ्केन उक्तं यत् देशस्य बाह्यऋणसेवादायित्वं आगामिषु १२ मासेषु प्रायः २९ अरब डॉलरं भवति यत् देशस्य डॉलर-उपार्जनस्य प्रायः ४५ प्रतिशतं भवति

पाकिस्तानेन अद्यैव विशेषनिवेशसुविधापरिषदः (SIFC) प्रवर्तनं कृतम्, यत् विदेशीयप्रत्यक्षनिवेशानां कृते उत्तमं, सुलभं, द्रुततरं च व्यवसायसुविधां प्रदातुं नूतनं मञ्चम् अस्ति

यद्यपि वित्तीयविषयेषु सेनाप्रमुखाय जेनेरा असीम मुनिर इत्यस्मै अतिरिक्तशक्तयः SIFC इत्यस्य गठनं निवेशकदेशेभ्यः कम्पनीभ्यः च एकस्थानात्मकं शो समाधानं प्रदातुं तथा च व्यवसायस्य सुगमतां प्रदातुं गृहीतं कदमः अस्ति अनेकाः मन्यन्ते यत् तस्य गठनं “असमयगतम्” अस्ति, अतिरिक्तशक्तयः युक्तस्य परिषदस्य गठनं प्रतिउत्पादकं भविष्यति इति आग्रहं कुर्वन्ति तथा च अनिश्चिततां अधिकं वर्धयिष्यति।

विशेषज्ञाः चेतयन्ति यत् पाकिस्तानस्य वर्तमानमार्गे गम्भीराः जोखिमाः सन्ति, पूर्णतया अराजकतायाः धमकी च, देशः पतनस्य धारायाम् अस्ति तथा च इदानीं यत्किमपि गलतं कदमः, तस्य परिणामः आपदा भवितुम् अर्हति इति च।