इस्लामाबाद, पाकिस्तानस्य न्यायालयेन गुरुवासरे जेलस्थः पूर्वप्रधानमन्त्री इमरानखानः ९ मे दिनाङ्के हिंसासम्बद्धयोः प्रकरणयोः निर्दोषः कृतः, तस्य विरुद्धं "अपर्याप्तसाक्ष्यम्" इति उद्धृत्य।

पाकिस्तान तहरीक-ए-इन्साफ-दलस्य संस्थापकस्य खानस्य समर्थकाः गतवर्षे कथितभ्रष्टाचारप्रकरणे गृहीतस्य अनन्तरं संवेदनशीलसेनास्थापनं सहितं सार्वजनिकसम्पत्त्याः तोड़फोड़ं कृतवन्तः।

संस्थापकस्य विरुद्धं शेहजाद टाउन पुलिस स्टेशन इत्यत्र दाखिलयोः प्रकरणयोः चुनौतीं दत्त्वा याचिका इस्लामाबादस्य th जिला तथा सत्रन्यायालयस्य न्यायिकदण्डाधिकारी उमर शब्बीर् इत्यनेन अनुमोदितवती।

पाकिस्तान तहरीक-ए-इन्साफ् ( दलस्य) संस्थापकं ७१ वर्षीयं खानं निर्दोषं कुर्वन् न्यायालयः स्वस्य निर्णये अवदत् यत् – “अभियोजकपक्षेण प्रस्तुतस्य अपर्याप्तसाक्ष्यस्य कारणात् संस्थापकः निर्दोषः अभवत्” इति

मे-मासस्य १५ दिनाङ्के ९ मे-दिनाङ्कस्य तोड़फोड़-सम्बद्धयोः प्रकरणयोः खानः निर्दोषः अभवत् ।

तस्य निर्दोषतायाः आदेशाः न्यायिकदण्डाधिकारी साहिबबिलालः निर्गताः, wh इत्यनेन पूर्वप्रधानमन्त्रिणः प्रकरणानाम् आव्हानं कृत्वा याचिका अनुमोदितानि। खानस्य विरुद्धं तानि द्वौ अपि प्रकरणौ इस्लामाबादस्य खन्नापुलिसस्थाने दाखिलौ आस्ताम्।

अनुच्छेदस्य १४४ उल्लङ्घनेन दीर्घयात्रायाः कृते संस्थापकस्य विरुद्धं प्रकरणाः पञ्जीकृताः आसन् ।

रावलपिण्डीनगरस्य उच्चसुरक्षायुक्ते अडियालाकारागारे सलाखयोः पृष्ठतः एव स्थितः खानः तथा च केचन नेतारः सहितः अन्ये च कतिपये जनाः मे ९ दिनाङ्के गृहीतस्य हिंसायाः अनन्तरं हिंसासम्बद्धेषु प्रकरणेषु विविधान् आरोपानाम् सामनां कुर्वन्ति।

खानस्य गृहीतस्य अनन्तरं तस्य शतशः सहस्राणि अनुयायिनः अंशकार्यकर्तारः च जिन्नाहौस् (लाहौरकोर्प्स् कमाण्डर् हाउस्), मियान्वाली एयरबेस्, आईएसआई भवनं i फैसालाबाद इत्यादीनां एकदर्जनं सैन्यप्रतिष्ठानानां तोड़फोड़ं कृतवन्तः रावलपिण्डीनगरस्य सेनामुख्यालयस्य (GHQ) अपि प्रथमवारं th mob इत्यनेन आक्रमणं कृतम् ।