अत्र एकस्मिन् कार्यक्रमे सम्बोधने सः भारतेन सह सम्बन्धविषये पूर्ववचनानि पुनः उक्तवान् यत् पाकिस्तानदेशः भारतेन सह उत्तमसम्बन्धं स्थापयितुं सर्वदा इच्छुकः अस्ति इति।

"अस्माकं पूर्वदिशि भारतेन सह सम्बन्धः ऐतिहासिकरूपेण व्याकुलः एव अस्ति। पाकिस्तानदेशः शाश्वतवैरभावं न विश्वसिति। वयं भारतेन सह परस्परसम्मानस्य, सार्वभौमसमतायाः, दीर्घकालीनस्य न्यायपूर्णं शान्तिपूर्णं च संकल्पं च अन्विषामः। स्थायी जम्मू-कश्मीर विवाद" इति दार अवदत्।

परन्तु भारतेन सह उत्तमसम्बन्धं सुनिश्चित्य पाकिस्तानदेशः प्रत्येकं पदानि गृह्णीयात् तथापि कस्यापि भारतीयसैन्यदुर्घटनायाः प्रभावी प्रतिक्रियां दातुं न निवर्तयिष्यति इति अपि सः बोधयति स्म

"दक्षिण एशियायां सामरिकस्थिरतां निर्वाहयितुम् आवश्यकं प्रत्येकं पदमपि वयं गृह्णामः, नूतनदिल्लीनगरे कस्यापि दुर्विचारितसैन्यदुर्घटनायाः प्रभावीरूपेण निर्णायकरूपेण च प्रतिक्रियां दास्यामः" इति सः अजोडत्।

तस्य वक्तव्यं तस्मिन् समये आगतं यदा प्रधानमन्त्री नरेन्द्रमोदी तृतीयवारं क्रमशः कार्यभारं स्वीकृतवान्, सः राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) सर्वकारस्य नेतृत्वं कृतवान्।

दारः आशां कृतवान् यत् पीएम मोदी इत्यस्य नूतनः कार्यकालः एतस्य अवसरस्य उपयोगेन भारत-पाकिस्तान-सम्बन्धस्य भविष्यस्य विषये अधिकं धीर-चिन्तनं उत्कीर्णं करिष्यति इति।

सः अवदत् यत् अस्माकं दृष्ट्या यथा यथा भाजपा-नेतृत्वेन एनडीए-सर्वकारः नूतनं कार्यकालम् आरभते तथा तथा भारत-पाकिस्तान-सम्बन्धस्य भविष्यस्य विषये, सम्पूर्णं क्षेत्रं प्रभावितं कुर्वन्तः पारस्परिक-विषयेषु च धीरो-चिन्तनस्य समयः अस्ति।

सः तर्कयति यत् भारतेन २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के एकपक्षीयं अवैधं च कार्यवाही इति उक्तस्य माध्यमेन जम्मू-कश्मीर-राज्यस्य विशेषस्थितिं परिवर्तयितुं अनुच्छेद-३७०, ३५ ए च निरस्तीकरणस्य निर्णयेन द्विपक्षीयसम्बन्धानां समग्रवातावरणं प्रतिकूलरूपेण प्रभावितम् अभवत् द्वौ देशौ।

सः अवदत् यत् सर्वेषु विषयेषु उद्देश्यपूर्णसङ्गतिं परिणामोन्मुखसंवादस्य च सक्षमवातावरणं निर्मातुं आवश्यकपदं ग्रहीतुं भारतस्य उपरि एव वर्तते।

परन्तु सः अवदत् यत् अस्मिन् सन्दर्भे भारतं "पाकिस्तानविरुद्धं अदम्य-स्मीयर-अभियानं परिहरति", स्वस्य कथितं "पाकिस्तानस्य अन्तः आतङ्कवादस्य न्यायातिरिक्तहत्यायाः च राज्य-प्रायोजकत्वं" स्थगयति, "सम्बन्धं चालयितुं मूर्तपदं च गृह्णाति" इति अपि तथैव महत्त्वपूर्णम् सकारात्मकदिशि" इति ।