इस्लामाबाद, पाकिस्तानेन नगदग्रस्तस्य देशस्य वित्तीयदुःखात् बहिः गन्तुं सहायतार्थं स्वस्य १५ अरब डॉलरस्य ऊर्जाऋणस्य पुनर्गठनार्थं औपचारिकं अनुरोधं कृत्वा स्वस्य सर्वमौसमसहयोगिना चीनदेशस्य समीपं गन्तुं निश्चयः कृतः।

योजनामन्त्री अहसान इकबालः वित्तमन्त्री मुहम्मद औरङ्गजेबः च अस्मिन् सप्ताहे चीनदेशं गमिष्यन्ति इति एक्स्प्रेस् ट्रिब्यून् वृत्तपत्रेण उच्चस्थानीयस्रोतानां उद्धृत्य उक्तम्।

इकबालस्य भ्रमणं पूर्वनियोजितं भवति स्म, परन्तु वित्तमन्त्री प्रधानमन्त्री शेहबाजशरीफस्य विशेषदूतरूपेण प्रेष्यते इति ते अजोडन्।इकबाल् चीनदेशे ११ जुलैतः १३ जुलैपर्यन्तं आयोजिते वैश्विकविकासपरिकल्पनामञ्चे भागं ग्रहीतुं निश्चितः अस्ति।

यतो हि वित्तमन्त्रिणः भ्रमणं पूर्वं न निर्धारितम् आसीत्, तस्मात् बीजिंगनगरे पाकिस्तानस्य राजदूतं चीनदेशस्य अधिकारिभिः सह समागमस्य व्यवस्थां कर्तुं निर्देशः दत्तः इति सूत्रेषु उक्तम्।

एकः मन्त्रिमण्डलस्य सदस्यः नाम न प्रकाशयितुं शर्तं कृत्वा पुष्टिं कृतवान् यत् प्रधानमन्त्रिणा चीनीयस्वतन्त्रविद्युत्निर्मातृणां (IPP) ऋणस्य विषयः तत्क्षणमेव “पुनः प्रोफाइलिंग्” कृते ग्रहीतव्यः इति निर्णयः कृतः।सूत्रानुसारं वित्तमन्त्री प्रधानमन्त्री शरीफस्य ऋणपुनर्गठनस्य अनुरोधं कृत्वा पत्रं वहति।

जून-मासस्य ४-८ दिनाङ्कस्य भ्रमणकाले प्रधानमन्त्रिणा शरीफः राष्ट्रपतिं शी जिनपिङ्गं प्रति अनुरोधं कृतवान् यत् सः आईपीपी-सङ्घस्य ऋणस्य पुनः प्रोफाइलं कृत्वा आयातित-कोयला-आधारित-विद्युत्संस्थानानां परिवर्तनं कर्तुं विचारं करोतु इति। औरङ्गजेबः अग्रे गन्तुं तन्त्रस्य अनुमोदनं याचयिष्यति, यद्यपि चीनदेशस्य अधिकारिणः एतेषां सौदानां पुनर्गठनं बहुवारं न अस्वीकृतवन्तः।

चीनदेशात् आयातितानि अङ्गार-आधारित-विद्युत्संस्थानानि स्थानीय-अङ्गार-रूपेण परिवर्तयितुं पाकिस्तानस्य अनुरोधं अपि प्रतिनिधिमण्डलं औपचारिकरूपेण प्रसारयिष्यति | तेषां कथनमस्ति यत् चीनदेशस्य निवेशकानां कृते एतान् संयंत्रान् स्वदेशीयकोयले परिवर्तनार्थं स्थानीयबैङ्केभ्यः ऋणस्य व्यवस्थां कर्तुं साहाय्यं कर्तुं सर्वकारस्य प्रस्तावः अस्ति। सूत्रेषु उक्तं यत् हबीबबैङ्क लिमिटेड् (एच्बीएल) अपि अस्मिन् प्रक्रियायां संलग्नः अस्ति।चीनदेशेन पाकिस्ताने २१ ऊर्जापरियोजनानि स्थापितानि येषां कुलव्ययः २१ अरब अमेरिकीडॉलर् अस्ति, यत्र प्रायः ५ अरब डॉलर इक्विटी अपि अस्ति । चीनीयनिवेशकाः एतेषां परियोजनानां कृते लण्डन्-अन्तर्बैङ्क-प्रस्ताव-दरस्य (लिबोर्) प्लस् ४.५ प्रतिशतस्य बराबरव्याजदरेण ऋणं प्राप्तवन्तः ।

चीनदेशस्य ऊर्जाऋणस्य अवशिष्टस्य १५ अरब डॉलरात् अधिकस्य विरुद्धं २०४० तमवर्षपर्यन्तं भुगतानं कुलम् १६.६ अब्ज डॉलरं भविष्यति इति सर्वकारीयस्रोतानां अनुसारम् ।

प्रस्तावे ऋणस्य परिशोधनस्य विस्तारः १० वर्षाणां तः १५ वर्षपर्यन्तं भवति । एतेन विदेशीयमुद्रायाः बहिर्वाहः प्रतिवर्षं प्रायः ५५० मिलियन डॉलरतः ७५ कोटि डॉलरपर्यन्तं न्यूनीकरिष्यते, मूल्येषु प्रति यूनिट् ३ रुप्यकाणां न्यूनता च भविष्यति ।विद्यमान-आईपीपी-सौदानां अनुसारं वर्तमान-विद्युत्शुल्क-संरचनायाः कृते प्रथम-दश-वर्षेषु ऋण-सेवा-पुनर्भुक्तिः आवश्यकी भवति, येन उपभोक्तृणां उपरि महत्त्वपूर्णः भारः भवति, ये अधिकशुल्कद्वारा एतेषां ऋणानां व्याजं मूलधनं च भुङ्क्ते

परन्तु विस्तारितायाः पुनर्भुक्तिकालस्य कारणात् देशे चीनदेशाय अतिरिक्तं १.३ अर्ब अमेरिकीडॉलर्-रूप्यकाणि अपि कर्तव्यानि भविष्यन्ति इति सूत्रेषु उक्तम्।

मन्त्रिमण्डलस्य सदस्येन उक्तं यत् पाकिस्तानस्य तत्कालं वित्तस्थानस्य आवश्यकता वर्तते, मूल्यानि न्यूनीकर्तुं किञ्चित् स्थानं च आवश्यकं यद्यपि दीर्घकालं यावत् समग्रव्ययः वर्धते।सर्वकारस्य आर्थिकचुनौत्यं बहुगुणितम् अस्ति, अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) सौदान् वा विद्युत्मूल्यानि न्यूनीकर्तुं वा अद्यापि न शक्तवान्

IMF-सौदां सुरक्षितं कर्तुं पाकिस्तानस्य निम्न-मध्यम-उच्च-मध्यम-आय-समूहेषु सर्वकारेण १.७ खरब-रूप्यकाणां अतिरिक्तकरस्य अभिलेखः आरोपितः आवासीयव्यापारिक उपभोक्तृभ्यः ५८० अरबरूप्यकाणि अपि संग्रहीतुं विद्युत्मूल्यानि १४ प्रतिशतं यावत् ५१ प्रतिशतं यावत् वर्धयितुं अपि अनुमोदिताः।

परन्तु वित्तमन्त्रालयः IMF-सङ्गठनेन सह कर्मचारीस्तरीयसमझौतेः निश्चिततिथिं दातुं न शक्तवान् । पूर्वबैङ्करः वित्तमन्त्री औरङ्गजेबः आशास्ति यत् अस्मिन् मासे एषः सौदाः सम्भवति इति।विगतवर्षद्वये प्रतियुनिट् प्रायः १८ रुप्यकाणां औसत आधारशुल्कं वर्धयित्वा अपि विद्युत्विभागेन शनिवासरे प्रधानमन्त्रिणं ज्ञापितं यत् मेमासस्य अन्ते यावत् विद्युत्कम्पनीनां कृते ऋणं पुनः २.६५ खरबरूप्यकाणि यावत् वर्धितम् अस्ति---३४५ रुप्यकाणि IMF इत्यनेन सह सहमतस्तरात् अरबं अधिकं भवति ।

न तु IMF-कर्मचारि-स्तरीय-सौदान्तरस्य निश्चिततिथिं दातुं सर्वकारः समर्थः अभवत्, न च विद्युत्-व्ययस्य, परिपत्र-ऋणस्य च न्यूनीकरणं कर्तुं समर्थः अभवत् ।

पाकिस्तानीस्रोताः सूचितवन्तः यत् चीनदेशः यावत् तेषां ५०० अरबरूप्यकाधिकं बकायाबकाशं न निराकृत्य पाकिस्ताने चीनीयनागरिकाणां सुरक्षां न सुनिश्चितं तावत् यावत् ऋणस्य विषये अधिकानि रियायताः न दातुं शक्नोति।IMF-सङ्घस्य बेलआउट्-पैकेज्-इत्यनेन चीन-देशस्य ऊर्जा-सौदानां बाधा अभवत्, यतः तेषां पुनर्भुक्ति-प्रतिबन्धः अस्ति ।

यदि चीनदेशः ऋणपुनर्गठनार्थं सहमतः भवति तर्हि व्याजदेयतासहितं पुनर्भुक्तिकालः २०४० पर्यन्तं विस्तारितः भविष्यति । पाकिस्तानी-अधिकारिणां मते अस्मिन् वर्षे पुनर्भुक्तिः ६० कोटि-डॉलर्-रूप्यकाणां न्यूनता भविष्यति, पुनर्गठनस्य अनन्तरं केवलं १.६३ अब्ज-डॉलर्-रूप्यकाणि यावत् न्यूनीकर्तुं शक्यते ।

२०२५ तमस्य वर्षस्य कृते ऋणस्य परिशोधनं २.१ अब्ज डॉलरतः १.५५ अब्ज डॉलरपर्यन्तं न्यूनीभवति — ५८० मिलियन डॉलरस्य लाभः इति सूत्रेषु उक्तम् । परन्तु अग्रिम-राहतस्य परिणामः २०३६ तः २०४० पर्यन्तं अधिकं पुनर्भुक्तिः भविष्यति ।एप्रिलमासे प्रधानमन्त्रिणा शरीफः चीनदेशस्य त्रीणि संयंत्राणि सहितं सर्वाणि आयातितानि कोयला-आधारित-विद्युत्संस्थानानि स्थानीय-कोयला-रूपेण परिवर्तयितुं आदेशं दत्तवान्, येन प्रतिवर्षं ८० कोटि-डॉलर-रूप्यकाणां रक्षणं भवति, उपभोक्तृ-दरेषु प्रति-यूनिट् ३ रुप्यकाणां न्यूनीकरणं च भवति

वित्तनियोजनमन्त्रिणः अस्याः परियोजनायाः चीनदेशस्य अनुमोदनं याचयिष्यन्ति, एच्.बी.एल.