इस्लामाबाद [पाकिस्तान], पाकिस्तानस्य संसदः शुक्रवासरे आगामिवित्तवर्षस्य करभारयुक्तं वित्तविधेयकं पारितवती यत् अन्तर्राष्ट्रीयमुद्राकोषस्य नूतनस्य बेलआउटस्य वार्तायां प्रचलति।

परन्तु आर्थिकविषमताविस्तारेषु, जनसङ्ख्यायाः उपरि वित्तीयभारं वर्धयितुं च तस्याः योगदानं उद्धृत्य विशेषज्ञाः दोषपूर्णकरव्यवस्थायाः आलोचनां कृतवन्तः

संकटग्रस्तः पाकिस्तानः कर-जीडीपी-अनुपातं न्यूनं स्थापयितुं निरन्तरं ग्रस्तः अस्ति, यतः बजटेन पाकिस्तानीमुद्रायाः (पीकेआर) १३ खरबं करसङ्ग्रहस्य महत्त्वाकांक्षी लक्ष्यं निर्धारितम् अस्ति

जटिलकरसंरचना व्यवसायेषु व्यक्तिषु च महत्त्वपूर्णं अनुपालनभारं आरोपयति।

अल्लाउद्दीन खान्जादा नामकः विशेषज्ञः टिप्पणीं कृतवान् यत्, "यदा वेतनस्य २०-३० प्रतिशतं वृद्धिः अभवत् तथापि महङ्गानि २००-३०० प्रतिशतं यावत् आकाशगतिम् अवाप्तवन्तः, येन बहवः दारिद्र्यरेखायाः अधः धक्कायन्ते। एकदा बफरः आसीत् मध्यमवर्गः न्यूनः अभवत्। अद्यत्वे , पाकिस्तानदेशः धनिकानां दरिद्राणां च मध्ये विभक्तः इव दृश्यते।"

पाकिस्तानदेशः सम्प्रति IMF-सङ्गठनेन सह ६-८ अरब-पीकेआर-पर्यन्तं बेलआउट्-पैकेज्-कृते वार्तां कुर्वन् अस्ति, यस्य उद्देश्यं मन्दतम-वृद्धिं अनुभवन् क्षेत्रे आर्थिक-अवरोधं निवारयितुं वर्तते

वर्धितकरलक्ष्ये प्रत्यक्षकरस्य ४८ प्रतिशतं वृद्धिः, अप्रत्यक्षकरस्य ३५ प्रतिशतं वृद्धिः च अन्तर्भवति । विशेषतः पेट्रोलियम-लेवीतः अकर-आयः ६४ प्रतिशतं वर्धते इति अपेक्षा अस्ति ।

"विद्युत्, जलम् इत्यादिषु आवश्यकवस्तूनाम् अपि वयं करं दद्मः, चायः, माचिसदण्डः इत्यादीनां मूलभूतवस्तूनाम् अपि करं दद्मः। एतदपि सर्वकारः अपर्याप्तकरपालनस्य दावान् करोति। अस्माकं अन्यायपूर्वकं गैर-दाखिलाः इति लेबलं कृतम् अस्ति" इति खन्जादा अजोडत्। "वर्तमानः करव्यवस्था जीर्णा अस्ति, धनिकदरिद्रयोः विषमताम् अपि वर्धयति।"

समीक्षकाः तर्कयन्ति यत् पाकिस्तानस्य नूतनं करभारयुक्तं बजटं आर्थिकविषमतां वर्धयति, जनसंख्यायाः भारं च भारयति, वित्तीयसंकटं निवारयितुं IMF-सङ्गठनेन सह प्रचलति वार्तायां।