इस्लामाबादस्य रक्षामन्त्री ख्वाजा आसिफः चेतावनीम् अयच्छत् यत् पाकिस्तानः नवप्रवर्तितसैन्यकार्यक्रमस्य अन्तर्गतं अफगानिस्तानदेशे अवैधस्य आतङ्कवादीसमूहस्य टीटीपी इत्यस्य अभयारण्यान् लक्ष्यं कर्तुं शक्नोति, यतः सः भयङ्करसङ्घटनेन सह किमपि संवादं न कृतवान् यतः "सामान्यभूमिः" नास्ति।

अफगानिस्तान-तालिबान्-पक्षस्य तहरीक-इ-तालिबान्-पाकिस्तानेन (टीटीपी) स्वस्य मृत्तिका-प्रयोगं स्थगयितुं मन्द-समर्थनस्य पश्चात् आतङ्कवादस्य वर्धमानस्य खतरे निवारणार्थं गतसप्ताहे सर्वकारेण ‘ऑपरेशन अज्म-इ-इस्टेहकम्’ इत्यस्य आरम्भस्य घोषणा कृता ) पाकिस्तानविरुद्धं विद्रोहं कुर्वन्ति।

वॉयस् आफ् अमेरिका इत्यस्य साक्षात्कारे आसिफः अवदत् यत् आतङ्कवादविरोधीकार्यक्रमस्य आरम्भस्य निर्णयः त्वरया न कृतः इति द एक्स्प्रेस् ट्रिब्यून् इति वृत्तपत्रे उक्तम्।

“अज्म-ए-इस्टेहकम् इत्यस्य विषये निर्णयः आर्थिककठिनतायाः कारणात् कृतः, तथा च सीमापारं टीटीपी इत्यस्य अभयारण्यानां लक्ष्यं अपि भवितुम् अर्हति” इति सः राज्यस्वामित्वयुक्तं अमेरिकनवार्ताजालं अन्तर्राष्ट्रीयरेडियोप्रसारकं च अवदत्

मन्त्री अवदत् यत् अफगानिस्तानदेशः पाकिस्तानदेशं प्रति आतङ्कवादस्य “निर्यातनं” कुर्वन् आसीत्, तत्रैव “निर्यातकाः” आश्रयिताः इति कारणतः अन्तर्राष्ट्रीयकायदाविरुद्धं न भविष्यति इति डॉन्-पत्रिकायाः ​​समाचारः।

आसिफः अवदत् यत् यद्यपि टीटीपी समीपस्थदेशात् कार्यं करोति तथापि तस्य कार्यकर्तारः, प्रायः कतिपयानि सहस्राणि, “देशस्य अन्तः एव कार्यं कुर्वन्ति” इति

प्रतिबन्धितसमूहेन सह संवादस्य सम्भावना अपि सः निरस्तं कृतवान् यत् सामान्यं भूमिः नास्ति इति।

आसिफः पाकिस्ताने तालिबान्-उग्रवादिनः पुनर्वासार्थं जेलस्थस्य पूर्वप्रधानमन्त्री इमरानखानस्य सर्वकारस्य दोषं दत्तवान् इति प्रतिवेदने उक्तम्।

खान-नेतृत्वेन पाकिस्तान-तहरीक-ए-इन्साफ् ( ) "सर्वकारेण वार्तायां ४,००० तः ५,००० यावत् तालिबान् पुनः आनयत् । यदि सः प्रयोगः सफलः अभवत् तर्हि ज्ञापयामः यत् वयं तस्य प्रतिकृतिं कर्तुं शक्नुमः" इति सः अवदत्

विपक्षस्य ऑपरेशन आज्म-इ-इस्टेहकम् इत्यस्य आलोचनायाः विषये वदन् आसिफः अवदत् यत् राजनैतिकदलानां चिन्तानां निवारणं भविष्यति।

“सर्वकारः एतत् विषयं राष्ट्रियसभायाः समीपं आनयिष्यति येन सदस्यानां प्रश्नानां चिन्तानां च उत्तरं दत्तं भवति, तेषां विश्वासः च भवति” इति सः अवदत्। “एतत् अपि अस्माकं कर्तव्यम्” इति सः उद्धृतः ।

प्रमुखविपक्षदलानि, यत्र इमरानखानस्य, यस्य तालिबान्-पक्षस्य समर्थनार्थं 'तालिबानखान' इति अपि नाम्ना प्रसिद्धः, मौलाना-फजलूर-रहमानस्य दक्षिणपक्षीयः जमीत-उलेमा-इ-इस्लाम-फजल (JUI-F), धर्मनिरपेक्षः अवामी नेशनल् च सन्ति गफ्फरखानस्य परिवारस्य दलं (ANP) कस्यापि नूतनस्य सैन्य-आक्रमणस्य विरोधं कृतवान् ।

एतेषां सर्वेषां दलानाम् समर्थनं अशान्तिपूर्णे खैबर-पख्तुन्ख्वा-प्रान्ते अस्ति, यत् उग्रवादेन दुर्घटितम् अस्ति। एएनपी इत्यादीनां दलानाम् उग्रवादविरुद्धयुद्धे महत् मूल्यं दत्तम् ।

एतेषां दलानाम् आग्रहः अस्ति यत् उग्रवादविरुद्धं किमपि आक्रमणं आरभ्यतुं पूर्वं संसदं विश्वासे ग्रहीतव्यम्।

पूर्वं पत्रकारसम्मेलने आसिफः अवदत् यत्, “अस्य कार्यस्य राजनैतिकलक्ष्याणि नास्ति । वयं केवलं गतमासेभ्यः प्रचलति आतङ्कवादस्य वर्धमानं तरङ्गं आव्हानं कर्तुम्, समाप्तुं च इच्छामः।"

सः सर्वेषां सर्वकारीयघटकानाम्, न्यायपालिकायाः, सुरक्षाबलस्य, संसदस्य, मीडियायाः च कार्यस्य समर्थनं कर्तुं आग्रहं कृतवान्। “एतत् राष्ट्रियसंकटम् अस्ति, यत् न केवलं सेनायाः उत्तरदायित्वं अपितु सर्वाणि संस्थानि” इति मन्त्री अवदत् ।

पाकिस्तानतालिबान् इति अपि ज्ञायते टीटीपी २००७ तमे वर्षे अनेकानाम् उग्रवादीनां समूहानां छत्रसमूहरूपेण स्थापिता ।तस्य मुख्यं उद्देश्यं सम्पूर्णे पाकिस्ताने इस्लामस्य कठोरब्राण्ड् आरोपणं भवति

अलकायदा-अफगानिस्तान-तालिबान्-सङ्घस्य समीपस्थः इति मन्यमानस्य अस्य समूहस्य दोषः सम्पूर्णे पाकिस्ताने अनेके घातक-आक्रमणेषु आरोपितः अस्ति, यथा २००९ तमे वर्षे सेना-मुख्यालये आक्रमणं, सैन्य-अड्डेषु आक्रमणं, २००८ तमे वर्षे इस्लामाबाद-नगरस्य मैरियट्-होटेल्-इत्यत्र बम-प्रहारः च .