इस्लामाबाद [पाकिस्तान], पाकिस्तानस्य बलूचिस्तानस्य कच्चीमण्डलस्य मच्-नगरे दुष्टैः २४ इञ्च्-परिमितं सुई-गैस-पाइपलाइनं विस्फोटितम्, येन क्वेट्टा-सहितानाम् विभिन्नक्षेत्रेषु गैस-आपूर्तिः बाधिता इति एआरवाई-न्यूज्-पत्रिकायाः ​​समाचारः।

विस्फोटस्य कारणेन क्षतिः जातः इति कारणेन गैसस्य आपूर्तिः पूर्णतया स्थगिता इति सुई दक्षिणी गैस कम्पनीयाः सूत्रेषु उक्तम्।

सुई दक्षिणी गैस कम्पनी अग्रे घोषितवती यत् क्षतिग्रस्तपाइपलाइनस्य मरम्मतकार्यं सोमवासरे प्रातःकाले आरभ्यते इति एआरवाई न्यूज इत्यनेन ज्ञापितम्।

ततः पूर्वं फेब्रुवरीमासे बोलननद्याः माध्यमेन गच्छन्त्याः गैसपाइपलाइनस्य विस्फोटनस्य अनन्तरं मच-नगरस्य तस्य परितः च गैसस्य आपूर्तिः स्थगिता इति अधिकारिणां कथनम् अस्ति

षड्-इञ्च्-परिमितस्य पाइपलाइनस्य एकः भागः शक्तिशालिनः विस्फोटस्य अनन्तरं अग्निम् अयच्छत् इति अधिकारिणः अपि अवदन् । डॉन इत्यस्य मते ।

सुई दक्षिणी गैस कम्पनी (SSGC) इत्यस्य अभियंताः आपूर्तिं स्थगितवन्तः, आवश्यकयन्त्रैः सह मरम्मत-रक्षण-दलं प्रभावितस्थले प्रेषितम्

एसएसजीसी-प्रवक्ता सफदार हुसैनः अवदत् यत् ते तत्क्षणमेव मरम्मतकार्यं आरब्धवन्तः।

सः अपि अवदत् यत् स्थले स्थितेन दलेन शीघ्रतमे रेखायाः मरम्मतं कर्तुं स्वशक्तयः केन्द्रीकृताः येन परदिने सायं यावत् आपूर्तिः पुनः आरभ्यते इति सुनिश्चितं भवति।