इस्लामाबाद, पाकिस्तानस्य वित्तमन्त्री मुहम्मद औरङ्गजेबः रविवासरे स्वीकृतवान् यत् तस्य राजस्वपरिपाटानां प्रायः सर्वैः आलोचना कृता ततः परं बजटे नूतनकरस्य कारणेन जनाः तनावग्रस्ताः सन्ति।

तस्य टिप्पणी तदा अभवत् यदा राष्ट्रपतिः आसिफ अली जरदारी इत्यनेन संविधानस्य अनुच्छेदस्य ७५ अन्तर्गतं प्रधानमन्त्रिणः सल्लाहेन करयुक्तस्य वित्तविधेयकस्य २०२४ इत्यस्य अनुमोदनं कृतम्। राष्ट्रपतिसचिवालयस्य प्रेसविज्ञप्त्यानुसारं विधेयकं जुलैमासस्य प्रथमदिनात् प्रभावी भविष्यति।

राष्ट्रीयसभायाः २८ जून दिनाङ्के कतिपयैः संशोधनैः सह विधेयकरूपेण बजटं पारितम्, परन्तु तया सकलराजस्वप्राप्तेः लक्ष्यं अपरिवर्तितं कृतम् यत् १७,८१५ अरबरूप्यकाणां अनुमानं कृतम् अस्ति, यत्र १२,९७० अरबरूप्यकाणि करराजस्वं, ४,८४५ अरबरूप्यकाणि करराजस्वं च सन्ति -कर राजस्व।

पत्रकारसम्मेलनं सम्बोधयन् औरङ्गजेबः अवदत् यत् सः अवगच्छति यत् वेतनप्राप्तवर्गः विशेषतया नूतनकरैः आर्थिकतनावं अनुभवति। सः एकदा कोऽपि आर्थिकविरामः सम्भवः जातः चेत् वेतनप्राप्तव्यक्तिभ्यः राहतं दास्यति इति प्रतिज्ञां कृतवान् ।

"अतिरिक्तकरविषये विभिन्नक्षेत्रेभ्यः जनाः यत् तनावं अनुभवन्ति तत् अहं सम्पूर्णतया अवगच्छामि; अहं पूर्णतया सहानुभूतिम् अनुभवामि, सहानुभूतिम् अनुभवामि च, परन्तु अस्माभिः तदर्थं कार्यं कर्तव्यम्" इति सः अवदत्।

सः "अन-फाइलर्" इति वर्गस्य विरुद्धं अपि तर्कं दत्तवान्, सर्वकारीय-उपक्रमाः अन्ते श्रेणीं अप्रचलितं करिष्यन्ति इति विश्वासं प्रकटितवान् ।

सः अवदत् यत् विक्रेतृषु करः जुलै-मासस्य प्रथमदिनात् आरभ्यते, नूतनकरस्य कारणेन जनाः दबावं अनुभवन्ति किन्तु भविष्ये IMF-कार्यक्रमेभ्यः मुक्तिं प्राप्तुं महत्त्वपूर्णम् अस्ति। सः अवदत् यत् “श्वः यावत् द्वाचत्वारिंशत् सहस्राणि विक्रेतारः पञ्जीकृताः आसन्” यदि कस्यापि कम्पनीयाः हानिः भवति तर्हि तस्याः करः न भविष्यति इति च अवदत्।

मन्त्रिणः मते बजटस्य विषये IMF इत्यनेन सह परामर्शः कृतः अस्ति। “सम्प्रति नूतनं IMF-कार्यक्रमं विना वयं अग्रे गन्तुं न शक्नुमः, समीक्षकाः अपि एतत् जानन्ति” इति सः अवदत् ।

औरङ्गजेबः अवदत् यत् सर्वकारः IMF इत्यनेन सह दीर्घकालीनकार्यक्रमं कर्तुं गच्छति तथा च IMF इत्यनेन सह जुलैमासे सम्झौता अपेक्षिता अस्ति।

सः अवदत् यत् सर्वकारेण सार्वजनिकक्षेत्रविकासकार्यक्रमे (PSDP) कटौती कृता अस्ति तथा च सिन्धप्रान्ते यथा क्रियते तथा PSDP इत्यस्य स्थाने सार्वजनिकनिजीसाझेदारी कृते गमिष्यति।

औरङ्गजेबस्य मते निर्माणक्षेत्रमपि करजाले आनयनं क्रियते।

वित्तमन्त्री दावान् अकरोत् यत् देशे आर्थिकस्थिरता आगच्छति तथा च महङ्गानि ३८ प्रतिशतात् १३ प्रतिशतं यावत् न्यूनीकृता अस्ति तथा च आर्थिकस्थिरतायाः कारणात् विदेशीयनिवेशकानां विश्वासः पुनः स्थापितः अस्ति। सः अवदत् यत् सूक्ष्मस्थिरता अधुना सर्वाधिकं आव्हानं वर्तते।

सः अवदत् यत् आगामिषु वर्षत्रयेषु कर-जीडीपी-अनुपातं १३ प्रतिशतं यावत् नेतुम् ऊर्जाक्षेत्रे सुधारं कर्तुं च प्रणाल्यां चोरीं लीकेजं च प्लगं कर्तुं सर्वकारः ध्यानं ददाति।

“अस्माभिः यत् कार्यं कर्तव्यं तत् अस्ति यत् लीकेज, भ्रष्टाचारः, चोरी च कथं निवारयितुं शक्यते, संघीयराजस्वब्यूरो (FBR) इत्यस्य डिजिटलीकरणद्वारा अस्मिन् विषये ठोसपदं गृह्यते। उद्देश्यं यत् प्रक्रियायां यावन्तः जनाः न्यूनाः भविष्यन्ति तावत् न्यूनः भ्रष्टाचारः भविष्यति” इति सः अवदत्, सम्प्रति एफबीआर-अधिकारिणः करदातारः च चोरीकार्य्ये संलग्नाः सन्ति इति च अवदत्

सः अवदत् यत् पाकिस्तानस्य विदेशीयविनिमयसञ्चयः ९ अरब डॉलरः अस्ति । सः अवदत् यत् दासुजलविद्युत्विद्युत्परियोजनाय विश्वबैङ्केन एकबिलियनरूप्यकाणां अनुमोदनं कृतम् अस्ति, पाकिस्तानदूरसञ्चारनिगमलिमिटेडस्य कृते आईएफसीद्वारा अपरं ४० कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति।

संघीयमन्त्री दावान् अकरोत् यत् मन्त्रिणः वेतनं ग्रहीतुं न अस्वीकृतवन्तः यदा “वयं स्वयमेव अस्माकं उपयोगिताबिलानि दास्यामः” इति ।