इस्लामाबाद, पाकिस्तानस्य केन्द्रीयबैङ्केन गुरुवासरे घोषितं यत् महङ्गानि न्यूनीकृत्य नीतिदरं १९.५ प्रतिशतात् १७.५ प्रतिशतं यावत् न्यूनीकरिष्यामि।

पाकिस्तानस्य राज्यबैङ्कः (एसबीपी) व्याजदरेषु आवधिकसमायोजनं कुर्वती स्वस्य मौद्रिकनीतिसमितेः (एमपीसी) सभायाः अनन्तरं विज्ञप्तौ एतत् घोषणां कृतवान्।

एसबीपी-संस्थायाः विज्ञप्तौ पठ्यते यत्, "मौद्रिकनीतिसमित्या अद्य स्वसमित्या नीतिदरं २०० बीपीएस-पर्यन्तं न्यूनीकर्तुं १७.५ प्रतिशतं यावत् न्यूनीकर्तुं निर्णयः कृतः

तत्र उक्तं यत् समितिः “महङ्गानि दृष्टिकोणं प्रभावितं कुर्वन्तः विविधाः कारकाः” गृहीतवती ।

एमपीसी “वास्तविकव्याजदरस्य मूल्याङ्कनं कृतवान् यत् अद्यापि पर्याप्तरूपेण सकारात्मकं भवति यत् महङ्गानि मध्यमकालीनलक्ष्यं यावत्” ५ तः ७ प्रतिशतं यावत् न्यूनीकर्तुं शक्नोति तथा च स्थूल-आर्थिक-स्थिरतां सुनिश्चित्य सहायतां करोति इति वक्तव्यस्य अनुसारम्।

समितिः अपि अवलोकितवती यत् तैलस्य मूल्येषु तीव्रं न्यूनता अभवत् तथा च एसबीपी-संस्थायाः विदेशीयभण्डारः ६ सेप्टेम्बर् दिनाङ्के ९.५ अब्ज डॉलरः अभवत् ।

“तृतीयं, गत-एमपीसी-समागमात् परं सर्वकारीय-प्रतिभूति-उत्पादानाम् गौण-विपण्य-उत्पादने उल्लेखनीयरूपेण न्यूनता अभवत्” इति उक्तवान्, “नवीनतम-नाडी-सर्वेक्षणेषु महङ्गानि अपेक्षितानि, व्यवसायानां विश्वासः च सुधरति, उपभोक्तृणां तु किञ्चित् दुर्गतिः अभवत्” इति

अगस्तमासे महङ्गानि ९.६ प्रतिशतं भवन्ति इति कारणेन न्यूनीकरणस्य निर्णयस्य प्रतीक्षा आसीत्, यत् आवश्यकवस्तूनाम् मूल्येषु पर्याप्तं सुधारः अभवत् एमपीसी इत्यनेन अवलोकितं यत् अगस्तमासे न्यूनता “प्रमुखखाद्यवस्तूनाम् उन्नत-आपूर्तिना सुदृढां कृत्वा नियन्त्रित-माङ्गस्य प्रभावं प्रतिबिम्बयति” इति

एसबीपी इत्यनेन अन्तिमेषु मासेषु व्याजदराणि २२ प्रतिशतात् न्यूनीकर्तुं आरब्धानि, क्रमशः १.५, १ प्रतिशतं च कटौतिद्वयेन।

एतत् न्यूनीकरणेन औद्योगिकक्षेत्रं अधिकतया बङ्केभ्यः ऋणं ग्रहीतुं औद्योगिकं उत्पादनं च वर्धयिष्यति, यत् वित्तवर्षे २०२४-२५ यावत् सर्वकारेण निर्धारितं ३.५ प्रतिशतं वार्षिकवृद्धिलक्ष्यं पूरयितुं अत्यावश्यकम्।