हैदराबाद [पाकिस्तान], ३० मे दिनाङ्के परेताबाद-नगरस्य एलपीजी-सिलिण्डर-विस्फोटस्य अग्निप्रकोपस्य च दुःखदघटनायां मृतानां संख्या १८ यावत् अभवत् यतः चत्वारः अधिकाः व्यक्तिः स्वस्य दाहस्य कारणेन मृताः इति डॉन-पत्रिकायाः ​​समाचारः।

नवीनतमेषु मृतानां मध्ये ज़ीशानस्य पुत्री १७ वर्षीयः अलिशा; अर्शदस्य पुत्रः १५ वर्षीयः उमैरः; मुबारकस्य पुत्रः १४ वर्षीयः अब्बास अली; तथा मेहर बागरी पुत्र २५ वर्षीय डोडा।

अस्मिन् एव विपत्तौ पूर्वमेव स्वपुत्रं मोहम्मदहसन उर्फ ​​अली हैदरं त्यक्तवान् ज़ीशानः अधुना स्वपुत्र्याः क्षतिं शोचति। तस्य पञ्चवर्षीयः पुत्री किन्जा सिविल् हॉस्पिटल कराची इत्यत्र चिकित्सालये निहितः अस्ति, तस्याः शरीरस्य २९ प्रतिशतं भागं दाहः आच्छादितः इति डॉन् इत्यनेन ज्ञापितम्।

इदानीं उपायुक्तः जैन उल अबेदीन् मेमोनः तेल-गैस-नियामक-प्राधिकरणस्य (ओग्रा) वरिष्ठकार्यकारीनिदेशकं (एलपीजी) वरिष्ठकार्यकारीनिदेशकं (प्रवर्तनं) च एलपीजी-सीएनजी-भरणस्थानानां अवैध-डिकैन्टिङ्ग-बिन्दुविरुद्धं निर्णायक-कार्यवाही कर्तुं आह्वानं कृतवान् अस्ति हैदराबाद-नगरे ।

जूनमासस्य प्रथमदिनाङ्के पत्राचारे डीसी इत्यनेन ओग्रायाः तस्य प्रवर्तनदलानां च उद्देश्यसाधने सहायतार्थं जिलाप्रशासनस्य, पुलिसस्य च पूर्णसहकार्यस्य समन्वयस्य च प्रतिज्ञा कृता अस्ति। सः प्रकाशितवान् यत् अनेके एलपीजी-दुकानानि, विक्रयस्थानानि च आवश्यकानि अनुमतिं वा एनओसी वा विना कार्यं कुर्वन्ति।

तदतिरिक्तं डीसी हैदराबाद-आयुक्तस्य माध्यमेन गृहसचिवाय अन्यत् पत्रं प्रेषितवान्, यत्र एतादृशानां सर्वेषां अवैध-आउटलेट्-विरुद्धं कार्यवाही कर्तुं आग्रहः कृतः इति डॉन-पत्रिकायाः ​​समाचारः।

सिलिण्डरविस्फोटः अग्निप्रकोपः च, यया दुःखदरूपेण अनेकाः प्राणाः, मुख्यतया बालकाः, मृताः, पुनः एकवारं लियाक्वाट् विश्वविद्यालयस्य अस्पतालस्य दाहवार्डस्य दुर्बलतां सीमां च उजागरयति।

एलयूएच-स्थः बर्न्स-वार्डः न केवलं हैदराबाद-निवासिनां स्वास्थ्यसेवा-आवश्यकतानां पूर्तिं करोति अपितु निम्न-सिन्ध-नगरस्य समीपस्थजिल्हेभ्यः अपि पूरयति । परन्तु वार्डः एव जीवितुं संघर्षं कुर्वन् अस्ति इति भासते।

बहुमहलभवनस्य निर्माणस्य समाप्तेः अभावेऽपि दहनवार्डे एकस्य महत्त्वपूर्णस्य घटकस्य अभावः अस्ति यत् दाहरोगिणां कृते समर्पिता गहनचिकित्सा-एककम् (ICU) अन्ये आवश्यकघटकाः, डॉ. एस.एम.

विस्तारितावधिकालात् अस्थायीव्यवस्थानुसारं एतत् यूनिटं कार्यं कुर्वन् अस्ति। प्रायः दशकद्वयं पूर्वं निवासार्थं असुरक्षिते भवने कार्यं करोति स्म । तदनन्तरं जीर्णनिजीवार्डैः युक्ते द्विमहलसंरचने स्थानान्तरितम् ।

२००० तः २०१८ पर्यन्तं दाह-एककेन सह सेवां कृतवान् डॉ. ताहिरः यदा दहन-पीडितानां कृते एतादृशे वातावरणे उपचारस्य पर्याप्ततायाः विषये चिन्ताम् प्रकटितवान् इति डॉन-पत्रिकायाः ​​सूचना अस्ति