नवीदिल्लीनगरस्य केन्द्रीयमत्स्यपालनपशुपालनदुग्धमन्त्री राजीवरञ्जनसिंहः मंगलवासरे २१ तमे पशुधनगणनायाः समुचितयोजनायाः आवश्यकतायाः उपरि बलं दत्त्वा एकत्रितदत्तांशः क्षेत्रे चुनौतीनां निवारणे प्रमुखा भूमिकां निर्वहति इति उक्तवान्।

आधिकारिकवक्तव्ये उक्तं यत्, मन्त्री 21 तमे पशुधनगणनायाः सज्जतायै राज्यानां, केन्द्रशासितप्रदेशानां च रणनीतिं कृत्वा सशक्तिकरणाय कार्यशालायाः उद्घाटनं कृतवान्।

मत्स्यपालन, दुग्धपालन राज्यमन्त्री एस पी सिंह बघेल, जार्ज कुरियन च उपस्थिताः आसन्।

एकविंशतितमे पशुपालनदत्तांशसङ्ग्रहाय विकसितं मोबाईल एप्लिकेशनं कार्यशालायां केन्द्रीयमन्त्रिणा अपि प्रारब्धम्।

वक्तव्यानुसारं सिंहः भारतस्य अर्थव्यवस्थायाः खाद्यसुरक्षायाः च कृते पशुपालनक्षेत्रस्य महत्त्वं बोधितवान्।

सः "जनगणनायाः सावधानीपूर्वकं योजनां निष्पादनं च" इति आह्वयति स्म, "एकत्रितदत्तांशः भविष्यस्य उपक्रमानाम् आकारं कल्पयितुं क्षेत्रे आव्हानानां निवारणे च महत्त्वपूर्णां भूमिकां निर्वहति" इति च बोधयति स्म

सिंहः अवदत् यत् कार्यशालायाः उद्देश्यं २०२४ तमस्य वर्षस्य सितम्बर-दिसम्बरमासस्य कालखण्डे निर्धारितस्य आगामिजनगणनायाः समन्वितं कुशलं च दृष्टिकोणं सुनिश्चितं कर्तुं वर्तते।

बघेलः तृणमूलस्तरस्य व्यापकप्रशिक्षणस्य क्षमतानिर्माणस्य च आवश्यकतां प्रकाशितवान्।

सः एतादृशी रणनीतिककार्यशालायाः आयोजने विभागस्य प्रयत्नाः स्वीकृतवान् तथा च प्रतिभागिभ्यः स्वस्य अवगमनं क्षमतां च वर्धयितुं प्रशिक्षणसत्रेषु सक्रियरूपेण संलग्नतां प्राप्तुं प्रोत्साहितवान्।

कुरियनः पशुपालनक्षेत्रे स्थायिप्रथानां एकीकरणे बलं दत्तवान् ।

सः सूचितवान् यत् जनगणनादत्तांशः स्थायिविकासलक्ष्यस्य राष्ट्रियसूचकरूपरेखायां योगदानं करिष्यति, तस्मात् व्यापकराष्ट्रीयवैश्विकस्थायित्वलक्ष्यैः सह सङ्गतिं करिष्यति।

पशुपालन एवं दुग्ध निर्माण विभाग के सचिव अलका उपाध्याय ने इस कार्यशाला के महत्त्व को प्रकाशित किया। सा सटीकं कुशलं च आँकडासंग्रहणं कर्तुं प्रौद्योगिक्याः लाभं ग्रहीतुं विभागस्य प्रतिबद्धतां बोधितवती।

सा 21 तमे पशुपालनगणनायाः सफलतां सुनिश्चित्य सर्वेषां हितधारकाणां सामूहिकदायित्वस्य उपरि बलं दत्तवती, यत् पशुपालनक्षेत्रस्य भविष्यस्य नीतीनां कार्यक्रमानां च स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति।

सचिवः जनगणनायाः सफलतां सुनिश्चित्य नवीनतमप्रौद्योगिकीनां लाभं ग्रहीतुं आग्रहं कृतवान्।

कार्यशालायां 21 तमे पशुधनगणनायाः पद्धतीनां मार्गदर्शिकानां च विषये विस्तृतसत्रं, मोबाईल-अनुप्रयोगस्य, डैशबोर्ड-सॉफ्टवेयरस्य च प्रशिक्षणं, प्रश्नानां चिन्तानां च निवारणाय मुक्तगृहचर्चा च अभवत्

पशुपालन-दुग्ध-विभागेन 21-तम-पशुपालन-जनगणनायाः निर्माणार्थं राज्यानां, केन्द्रीयक्षेत्राणां च (यू.टी.) रणनीतिं कृत्वा सशक्तिकरणार्थं व्यापककार्यशाला आयोजिता।

कार्यशालायां पशुपालनसांख्यिकीयविभागेन 21 तमे पशुधनगणनायाः संक्षिप्तविवरणेन आरभ्यत इति सत्रस्य श्रृङ्खला अभवत्, तदनन्तरं ICAR-National Bureau of Animal Genetic Resources (NBAGR) इत्यस्मात् आच्छादनीयानां प्रजातीनां जातिविवरणानां विषये विस्तृतप्रस्तुतिः अभवत् जनगणने । सटीकजातिपरिचयस्य महत्त्वं बोधितम्, यत् विभिन्नेषु पशुपालनक्षेत्रकार्यक्रमेषु प्रयुक्तानां सटीकसांख्यिकीयानाम् उत्पादनार्थं तथा च सततविकासलक्ष्याणां (SDG) राष्ट्रियसूचकरूपरेखायाः (NIF) कृते महत्त्वपूर्णम् अस्ति