ततः दृश्यं कोलम्बोनगरं गच्छति यत्र आर.प्रेमदासा अन्तर्राष्ट्रीयक्रिकेट्क्रीडाङ्गणे क्रमशः १, ४, ७ अगस्तदिनाङ्केषु त्रीणि एकदिवसीयक्रीडाः भवन्ति । भारतं अन्तिमवारं २०२१ तमस्य वर्षस्य जुलैमासे श्वेतकन्दुकश्रृङ्खलायाः कृते श्रीलङ्कादेशस्य भ्रमणं कृतवान्, यत्र राहुलद्रविद् मुख्यप्रशिक्षकरूपेण पदाभिमुखीभूय, शिखरधवनः कप्तानः आसीत् ।

इङ्ग्लैण्ड्देशे टेस्ट्-श्रृङ्खलायाः सज्जतायां व्यस्तत्वात् मुख्यक्रीडकानां समर्थनकर्मचारिणां च अभावेऽपि भारतं एकदिवसीय-श्रृङ्खलां २-१ इति स्कोरेन जित्वा श्रीलङ्का टी-२०-क्रीडासु अपि तथैव अन्तरेन विजयी अभवत्

भारतस्य श्रीलङ्कायाः ​​च कृते एषा प्रथमा श्रृङ्खला भविष्यति यत्र नूतनाः मुख्यप्रशिक्षकाः पतङ्गं कुर्वन्ति। २०२४ तमे वर्षे पुरुषटी-२० विश्वकपस्य समूहचरणस्य निर्गमनस्य अनन्तरं क्रिस सिल्वरवुड् इत्यस्य निर्गमनस्य अनन्तरं एसएलसी इत्यनेन सनाथ जयसूर्यं पक्षस्य अन्तरिममुख्यप्रशिक्षकत्वेन नामाङ्कितम् आसीत्

भारतेन तु गौतमगम्भीरं भारतस्य नूतनमुख्यप्रशिक्षकरूपेण नियुक्तम्, यतः द्रविडस्य कार्यकालः गतमासे वेस्ट् इन्डीज-देशे २०२४ टी-२० विश्वकप-विजयेन समाप्तः अभवत् श्रीलङ्कादेशस्य खिलाडयः एलपीएल २०२४ इति क्रीडां कुर्वन्तः सन्ति, तदा सम्प्रति १४ जुलै दिनाङ्के समाप्तस्य पञ्चक्रीडायाः टी-२०-क्रीडायाः श्रृङ्खलायाः कृते जिम्बाब्वे-देशे एकः युवा भारतीयः दलः अस्ति